Advertisements
Advertisements
प्रश्न
अधोलिखितानां पदानां पर्यायपदं लिखत-
शरीरम् – ______
उत्तर
शरीरम् – तनुः
APPEARS IN
संबंधित प्रश्न
अत्र जीवितं कीदृशं जातम्?
अनिशं महानगरमध्ये किं प्रचलति?
अहं कस्मै जीवनं कामये?
कविः कुत्र सञ्चरणं कर्तुम् इच्छति?
स्वस्थजीवनाय कीदृशे वातावरणे भ्रमणीयम्?
अन्तिमे पद्यांशे कवेः का कामना अस्ति?
सन्धिं/सन्धिविच्छेदं कुरुत -
सम् + चरणम् = ______
अधोलिखितानाम् अव्ययानां सहायतया रिक्तस्थानानि पूरयत-
इदानीं वायुमण्डलं ______ प्रदूषितमस्ति।
अधोलिखितानां पदानां पर्यायपदं लिखत-
वनम् – ______
अधोलिखितानां पदानां पर्यायपदं लिखत-
पाषाणः – ______
अधोलिखितपदानां विलोमपदानि पाठात् चित्वा लिखत-
सुकरम् – ______
अधोलिखितपदानां विलोमपदानि पाठात् चित्वा लिखत-
गृह्णन्ती – ______
अधोलिखितपदानां विलोमपदानि पाठात् चित्वा लिखत-
निर्मलम् – ______
पाठात् चित्वा च समस्तपदानि समासनाम च लिखत-
विग्रह पदानि | समस्तपद | समासनाम |
ललिता: च या: लता: (तासाम्) | ______ | ______ |
पाठात् चित्वा च समस्तपदानि समासनाम च लिखत-
विग्रह पदानि | समस्तपद | समासनाम |
धृतः सुखसन्देश: येन (तम्) | ______ | ______ |
पाठात् चित्वा च समस्तपदानि समासनाम च लिखत-
विग्रह पदानि | समस्तपद | समासनाम |
दुर्दान्त: दशनैः | ______ | ______ |
रेखाङ्कित-पदमाधृत्य प्रश्ननिर्माणं कुरुत-
उद्याने पक्षिणां कलरवं चेतः प्रसादयति।
रेखाङ्कित-पदमाधृत्य प्रश्ननिर्माणं कुरुत-
पाषाणीसभ्यतायां लतातरुगुल्माः प्रस्तरतले पिष्टाः सन्ति।
रेखाङ्कित-पदमाधृत्य प्रश्ननिर्माणं कुरुत-
प्रकृत्याः सन्निधौ वास्तविक सुखं विद्यते।