मराठी

अधोलिखितानां पदानां पर्यायपदं लिखत- शरीरम् – _________ - Sanskrit

Advertisements
Advertisements

प्रश्न

अधोलिखितानां पदानां पर्यायपदं लिखत-

शरीरम् – ______

एक शब्द/वाक्यांश उत्तर

उत्तर

शरीरम् – तनुः

shaalaa.com
शुचिपर्यावरणम्
  या प्रश्नात किंवा उत्तरात काही त्रुटी आहे का?
पाठ 1: शुचिपर्यावरणम् - अभ्यासः [पृष्ठ ८]

APPEARS IN

एनसीईआरटी Sanskrit - Shemushi Class 10
पाठ 1 शुचिपर्यावरणम्
अभ्यासः | Q 5. (अ) (घ) | पृष्ठ ८

संबंधित प्रश्‍न

अत्र जीवितं कीदृशं जातम्?


 अनिशं महानगरमध्ये किं प्रचलति?


अहं कस्मै जीवनं कामये?


कविः कुत्र सञ्चरणं कर्तुम् इच्छति?


स्वस्थजीवनाय कीदृशे वातावरणे भ्रमणीयम्? 


अन्तिमे पद्यांशे कवेः का कामना अस्ति?


सन्धिं/सन्धिविच्छेदं कुरुत -

सम् + चरणम् = ______


अधोलिखितानाम् अव्ययानां सहायतया रिक्तस्थानानि पूरयत-

इदानीं वायुमण्डलं ______ प्रदूषितमस्ति।


अधोलिखितानां पदानां पर्यायपदं लिखत-

वनम् – ______


अधोलिखितानां पदानां पर्यायपदं लिखत-

पाषाणः – ______


अधोलिखितपदानां विलोमपदानि पाठात् चित्वा लिखत-

सुकरम् – ______


अधोलिखितपदानां विलोमपदानि पाठात् चित्वा लिखत-

गृह्णन्ती – ______


अधोलिखितपदानां विलोमपदानि पाठात् चित्वा लिखत-

निर्मलम् – ______


पाठात् चित्वा च समस्तपदानि समासनाम च लिखत-

विग्रह पदानि समस्तपद समासनाम
ललिता: च या: लता: (तासाम्‌) ______ ______

पाठात् चित्वा च समस्तपदानि समासनाम च लिखत-

विग्रह पदानि समस्तपद समासनाम
धृतः सुखसन्देश: येन (तम्‌) ______ ______

पाठात् चित्वा च समस्तपदानि समासनाम च लिखत-

विग्रह पदानि समस्तपद समासनाम
दुर्दान्त: दशनैः ______ ______

रेखाङ्कित-पदमाधृत्य प्रश्ननिर्माणं कुरुत-

उद्याने पक्षिणां कलरवं चेतः प्रसादयति।


रेखाङ्कित-पदमाधृत्य प्रश्ननिर्माणं कुरुत-

पाषाणीसभ्यतायां लतातरुगुल्माः प्रस्तरतले पिष्टाः सन्ति।


रेखाङ्कित-पदमाधृत्य प्रश्ननिर्माणं कुरुत-

प्रकृत्याः सन्निधौ वास्तविक सुखं विद्यते।


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×