मराठी

NCERT solutions for Sanskrit - Shemushi Class 10 chapter 1 - शुचिपर्यावरणम् [Latest edition]

Advertisements

Chapters

NCERT solutions for Sanskrit - Shemushi Class 10 chapter 1 - शुचिपर्यावरणम् - Shaalaa.com
Advertisements

Solutions for Chapter 1: शुचिपर्यावरणम्

Below listed, you can find solutions for Chapter 1 of CBSE NCERT for Sanskrit - Shemushi Class 10.


अभ्यासः
अभ्यासः [Pages 6 - 9]

NCERT solutions for Sanskrit - Shemushi Class 10 1 शुचिपर्यावरणम् अभ्यासः [Pages 6 - 9]

एकपदेन उत्तरं लिखत-

अभ्यासः | Q 1. (क) | Page 6

अत्र जीवितं कीदृशं जातम्?

अभ्यासः | Q 1. (ख) | Page 6

 अनिशं महानगरमध्ये किं प्रचलति?

अभ्यासः | Q 1. (ग) | Page 6

 कुत्सितवस्तुमिश्रितं किमस्ति?

अभ्यासः | Q 1. (घ) | Page 6

अहं कस्मै जीवनं कामये?

अभ्यासः | Q 1. (ङ) | Page 6

 केषां माला रमणीया?

अभ्यासः | Q 1. (ङ) | Page 7

स्वस्थजीवनाय कीदृशे वातावरणे भ्रमणीयम्? 

अधोलिखितानां प्रश्नानाम् उत्तराणि संस्कृतभाषया लिखत-

अभ्यासः | Q 2. (क) | Page 7

कविः किमर्थं प्रकृतेः शरणम् इच्छति?

अभ्यासः | Q 2. (ख) | Page 7

कस्मात् कारणात् महानगरेषु संसरणं कठिनं वर्तते?

अभ्यासः | Q 2. (ग) | Page 7

अस्माकं पर्यावरणे किं किं दूषितम् अस्ति?

अभ्यासः | Q 2. (घ) | Page 7

कविः कुत्र सञ्चरणं कर्तुम् इच्छति?

अभ्यासः | Q 2. (ङ) | Page 7

 स्वस्थजीवनाय कीदृशे वातावरणे भ्रमणीयम्?

अभ्यासः | Q 2. (च) | Page 7

अन्तिमे पद्यांशे कवेः का कामना अस्ति?

अभ्यासः | Q 3. (क) | Page 7

सन्धिं / सन्धिविच्छेदं कुरुत-

प्रकृतिः + ______ = प्रकृतिरेव

अभ्यासः | Q 3. (ख) | Page 7

सन्धिं / सन्धिविच्छेदं कुरुत-

स्यात् + ______ + ______ = स्यान्नैव

अभ्यासः | Q 3. (ग) | Page 7

सन्धिं / सन्धिविच्छेदं कुरुत-

______ + अनन्ता = ह्यनन्ताः

अभ्यासः | Q 3. (घ) | Page 7

सन्धिं / सन्धिविच्छेदं कुरुत-

बहिः + अन्तः + जगति = ______

अभ्यासः | Q 3. (च) | Page 7

सन्धिं/सन्धिविच्छेदं कुरुत -

सम् + चरणम् = ______

अभ्यासः | Q 3. (छ) | Page 7

सन्धिं / सन्धिविच्छेदं कुरुत-

धूमम् + मुञ्चति = ______

अभ्यासः | Q 4. (क) | Page 7

अधोलिखितानाम् अव्ययानां सहायतया रिक्तस्थानानि पूरयत-

इदानीं वायुमण्डलं ______ प्रदूषितमस्ति।

  • भृशम्

  • यत्र

  • तत्र

  • अत्र

  • अपि

  • एव

  • सदा

  • बहिः

अभ्यासः | Q 4. (ख) | Page 7

अधोलिखितानाम् अव्ययानां सहायतया रिक्तस्थानानि पूरयत-

______ जीवन दुर्वहम् अस्ति।

  • भृशम्

  • यत्र

  • तत्र

  • अत्र

  • अपि

  • एव

  • सदा

  • बहिः

अभ्यासः | Q 4. (ग) | Page 7

अधोलिखितानाम् अव्ययानां सहायतया रिक्तस्थानानि पूरयत-

प्राकृतिक वातावरणे क्षणं सञ्चरणम् ______ लाभदायकं भवति।

  • भृशम्

  • यत्र

  • तत्र

  • अत्र

  • अपि

  • एव

  • सदा

  • बहिः

अभ्यासः | Q 4. (घ) | Page 7

अधोलिखितानाम् अव्ययानां सहायतया रिक्तस्थानानि पूरयत-

पर्यावरणस्य संरक्षणम्  ______ प्रकृतेः आराधना।

  • भृशम्

  • यत्र

  • तत्र

  • अत्र

  • अपि

  • एव

  • सदा

  • बहिः

अभ्यासः | Q 4. (ङ) | Page 7

अधोलिखितानाम् अव्ययानां सहायतया रिक्तस्थानानि पूरयत-

______ समयस्य सदुपयोगः करणीयः।

  • भृशम्

  • यत्र

  • तत्र

  • अत्र

  • अपि

  • एव

  • सदा

  • बहिः

अभ्यासः | Q 4. (च) | Page 7

अधोलिखितानाम् अव्ययानां सहायतया रिक्तस्थानानि पूरयत-

भूकम्पित-समये ______ गमनमेव उचितं भवति।

  • भृशम्

  • यत्र

  • तत्र

  • अत्र

  • अपि

  • एव

  • सदा

  • बहिः

अभ्यासः | Q 4. (छ) | Page 7

अधोलिखितानाम् अव्ययानां सहायतया रिक्तस्थानानि पूरयत-

भृशम्, यत्र, तत्र, अत्र, अपि, एव, सदा, बहिः

______ हरीतिमा ______ शुचि पर्यावरणम्।

अभ्यासः | Q 5. (अ) (क) | Page 7

अधोलिखितानां पदानां पर्यायपदं लिखत-

 सलिलम् – ______

अभ्यासः | Q 5. (अ) (ख) | Page 7

अधोलिखितानां पदानां पर्यायपदं लिखत-

आम्रम् – ______

अभ्यासः | Q 5. (अ) (ग) | Page 8

अधोलिखितानां पदानां पर्यायपदं लिखत-

वनम् – ______

अभ्यासः | Q 5. (अ) (घ) | Page 8

अधोलिखितानां पदानां पर्यायपदं लिखत-

शरीरम् – ______

अभ्यासः | Q 5 (अ) (ङ) | Page 8

अधोलिखितानां पदानां पर्यायपदं लिखत-

कुटिलम् – ______

अभ्यासः | Q 5. (अ) (च) | Page 8

अधोलिखितानां पदानां पर्यायपदं लिखत-

पाषाणः – ______

अभ्यासः | Q 5. (आ) (क) | Page 8

अधोलिखितपदानां विलोमपदानि पाठात् चित्वा लिखत-

सुकरम् – ______

अभ्यासः | Q 5. (आ) (ख) | Page 8

अधोलिखितपदानां विलोमपदानि पाठात् चित्वा लिखत-

दूषितम् – ______

अभ्यासः | Q 5. (आ) (ग) | Page 8

अधोलिखितपदानां विलोमपदानि पाठात् चित्वा लिखत-

गृह्णन्ती – ______

अभ्यासः | Q 5. (आ) (घ) | Page 8

अधोलिखितपदानां विलोमपदानि पाठात् चित्वा लिखत-

निर्मलम् – ______

अभ्यासः | Q 5. (आ) (ङ) | Page 8

अधोलिखितपदानां विलोमपदानि पाठात् चित्वा लिखत-

दानवाय – ______

अभ्यासः | Q 5. (आ) (च) | Page 8

अधोलिखितपदानां विलोमपदानि पाठात् चित्वा लिखत-

सान्ताः – ______

उदाहरणमनुसृत्य पाठात् चित्वा च समस्तपदानि समासनाम च लिखत-

अभ्यासः | Q 6. (क) | Page 8

पाठात् चित्वा च समस्तपदानि समासनाम च लिखत-

विग्रह पदानि समस्तपद समासनाम
यथा- मलेन सहितम्‌ ______ ______
अभ्यासः | Q 6. (ख) | Page 8

पाठात् चित्वा च समस्तपदानि समासनाम च लिखत-

विग्रह पदानि समस्तपद समासनाम
हरिता: च ये तरव: (तेषां) ______ ______
अभ्यासः | Q 6. (ग) | Page 8

पाठात् चित्वा च समस्तपदानि समासनाम च लिखत-

विग्रह पदानि समस्तपद समासनाम
ललिता: च या: लता: (तासाम्‌) ______ ______
अभ्यासः | Q 6. (ङ) | Page 8

पाठात् चित्वा च समस्तपदानि समासनाम च लिखत-

विग्रह पदानि समस्तपद समासनाम
नवा मालिका ______ ______
अभ्यासः | Q 6. (ङ) | Page 8

पाठात् चित्वा च समस्तपदानि समासनाम च लिखत-

विग्रह पदानि समस्तपद समासनाम
धृतः सुखसन्देश: येन (तम्‌) ______ ______
अभ्यासः | Q 6. (छ) | Page 8

पाठात् चित्वा च समस्तपदानि समासनाम च लिखत-

विग्रह पदानि समस्तपद समासनाम
दुर्दान्त: दशनैः ______ ______
अभ्यासः | Q 6. (च) | Page 8

पाठात् चित्वा च समस्तपदानि समासनाम च लिखत-

विग्रह पदानि समस्तपद समासनाम
कज्जलम्‌ इब मलिनम्‌ ______ ______
अभ्यासः | Q 7. (क) | Page 8

रेखाङ्कित-पदमाधृत्य प्रश्ननिर्माणं कुरुत-

शकटीयानम् कज्जलमलिनं धूम मुञ्चति।

अभ्यासः | Q 7. (ख) | Page 8

रेखाङ्कित-पदमाधृत्य प्रश्ननिर्माणं कुरुत-

उद्याने पक्षिणां कलरवं चेतः प्रसादयति।

अभ्यासः | Q 7. (ग) | Page 9

रेखाङ्कित-पदमाधृत्य प्रश्ननिर्माणं कुरुत-

पाषाणीसभ्यतायां लतातरुगुल्माः प्रस्तरतले पिष्टाः सन्ति।

अभ्यासः | Q 7. (घ) | Page 9

रेखाङ्कित-पदमाधृत्य प्रश्ननिर्माणं कुरुत-

 महानगरेषु वाहनानाम् अनन्ता पङ्क्तयः धावन्ति।

अभ्यासः | Q 7. (ङ) | Page 9

रेखाङ्कित-पदमाधृत्य प्रश्ननिर्माणं कुरुत-

प्रकृत्याः सन्निधौ वास्तविक सुखं विद्यते।

Solutions for 1: शुचिपर्यावरणम्

अभ्यासः
NCERT solutions for Sanskrit - Shemushi Class 10 chapter 1 - शुचिपर्यावरणम् - Shaalaa.com

NCERT solutions for Sanskrit - Shemushi Class 10 chapter 1 - शुचिपर्यावरणम्

Shaalaa.com has the CBSE Mathematics Sanskrit - Shemushi Class 10 CBSE solutions in a manner that help students grasp basic concepts better and faster. The detailed, step-by-step solutions will help you understand the concepts better and clarify any confusion. NCERT solutions for Mathematics Sanskrit - Shemushi Class 10 CBSE 1 (शुचिपर्यावरणम्) include all questions with answers and detailed explanations. This will clear students' doubts about questions and improve their application skills while preparing for board exams.

Further, we at Shaalaa.com provide such solutions so students can prepare for written exams. NCERT textbook solutions can be a core help for self-study and provide excellent self-help guidance for students.

Concepts covered in Sanskrit - Shemushi Class 10 chapter 1 शुचिपर्यावरणम् are शुचिपर्यावरणम्.

Using NCERT Sanskrit - Shemushi Class 10 solutions शुचिपर्यावरणम् exercise by students is an easy way to prepare for the exams, as they involve solutions arranged chapter-wise and also page-wise. The questions involved in NCERT Solutions are essential questions that can be asked in the final exam. Maximum CBSE Sanskrit - Shemushi Class 10 students prefer NCERT Textbook Solutions to score more in exams.

Get the free view of Chapter 1, शुचिपर्यावरणम् Sanskrit - Shemushi Class 10 additional questions for Mathematics Sanskrit - Shemushi Class 10 CBSE, and you can use Shaalaa.com to keep it handy for your exam preparation.

Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×