मराठी

अधोलिखितपदानां विलोमपदानि पाठात् चित्वा लिखत- दानवाय – ______ - Sanskrit

Advertisements
Advertisements

प्रश्न

अधोलिखितपदानां विलोमपदानि पाठात् चित्वा लिखत-

दानवाय – ______

एक शब्द/वाक्यांश उत्तर

उत्तर

दानवाय – मानवाय

shaalaa.com
शुचिपर्यावरणम्
  या प्रश्नात किंवा उत्तरात काही त्रुटी आहे का?
पाठ 1: शुचिपर्यावरणम् - अभ्यासः [पृष्ठ ८]

APPEARS IN

एनसीईआरटी Sanskrit - Shemushi Class 10
पाठ 1 शुचिपर्यावरणम्
अभ्यासः | Q 5. (आ) (ङ) | पृष्ठ ८

संबंधित प्रश्‍न

स्वस्थजीवनाय कीदृशे वातावरणे भ्रमणीयम्? 


अधोलिखितानाम् अव्ययानां सहायतया रिक्तस्थानानि पूरयत-

______ जीवन दुर्वहम् अस्ति।


अधोलिखितानाम् अव्ययानां सहायतया रिक्तस्थानानि पूरयत-

प्राकृतिक वातावरणे क्षणं सञ्चरणम् ______ लाभदायकं भवति।


अधोलिखितानाम् अव्ययानां सहायतया रिक्तस्थानानि पूरयत-

पर्यावरणस्य संरक्षणम्  ______ प्रकृतेः आराधना।


अधोलिखितानाम् अव्ययानां सहायतया रिक्तस्थानानि पूरयत-

भूकम्पित-समये ______ गमनमेव उचितं भवति।


अधोलिखितानाम् अव्ययानां सहायतया रिक्तस्थानानि पूरयत-

भृशम्, यत्र, तत्र, अत्र, अपि, एव, सदा, बहिः

______ हरीतिमा ______ शुचि पर्यावरणम्।


अधोलिखितानां पदानां पर्यायपदं लिखत-

 सलिलम् – ______


अधोलिखितानां पदानां पर्यायपदं लिखत-

वनम् – ______


अधोलिखितानां पदानां पर्यायपदं लिखत-

पाषाणः – ______


अधोलिखितपदानां विलोमपदानि पाठात् चित्वा लिखत-

सुकरम् – ______


अधोलिखितपदानां विलोमपदानि पाठात् चित्वा लिखत-

गृह्णन्ती – ______


अधोलिखितपदानां विलोमपदानि पाठात् चित्वा लिखत-

निर्मलम् – ______


अधोलिखितपदानां विलोमपदानि पाठात् चित्वा लिखत-

सान्ताः – ______


पाठात् चित्वा च समस्तपदानि समासनाम च लिखत-

विग्रह पदानि समस्तपद समासनाम
यथा- मलेन सहितम्‌ ______ ______

पाठात् चित्वा च समस्तपदानि समासनाम च लिखत-

विग्रह पदानि समस्तपद समासनाम
दुर्दान्त: दशनैः ______ ______

रेखाङ्कित-पदमाधृत्य प्रश्ननिर्माणं कुरुत-

 महानगरेषु वाहनानाम् अनन्ता पङ्क्तयः धावन्ति।


रेखाङ्कित-पदमाधृत्य प्रश्ननिर्माणं कुरुत-

प्रकृत्याः सन्निधौ वास्तविक सुखं विद्यते।


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×