English

अधोलिखितपदानां विलोमपदानि पाठात् चित्वा लिखत- दानवाय – ______ - Sanskrit

Advertisements
Advertisements

Question

अधोलिखितपदानां विलोमपदानि पाठात् चित्वा लिखत-

दानवाय – ______

One Word/Term Answer

Solution

दानवाय – मानवाय

shaalaa.com
शुचिपर्यावरणम्
  Is there an error in this question or solution?
Chapter 1: शुचिपर्यावरणम् - अभ्यासः [Page 8]

APPEARS IN

NCERT Sanskrit - Shemushi Class 10
Chapter 1 शुचिपर्यावरणम्
अभ्यासः | Q 5. (आ) (ङ) | Page 8

RELATED QUESTIONS

अत्र जीवितं कीदृशं जातम्?


अत्र जीवितं कीदृशं जातम्?


 अनिशं महानगरमध्ये किं प्रचलति?


कस्मात् कारणात् महानगरेषु संसरणं कठिनं वर्तते?


स्वस्थजीवनाय कीदृशे वातावरणे भ्रमणीयम्? 


अन्तिमे पद्यांशे कवेः का कामना अस्ति?


अधोलिखितानाम् अव्ययानां सहायतया रिक्तस्थानानि पूरयत-

पर्यावरणस्य संरक्षणम्  ______ प्रकृतेः आराधना।


अधोलिखितानां पदानां पर्यायपदं लिखत-

 सलिलम् – ______


अधोलिखितानां पदानां पर्यायपदं लिखत-

वनम् – ______


अधोलिखितानां पदानां पर्यायपदं लिखत-

कुटिलम् – ______


अधोलिखितपदानां विलोमपदानि पाठात् चित्वा लिखत-

सुकरम् – ______


अधोलिखितपदानां विलोमपदानि पाठात् चित्वा लिखत-

गृह्णन्ती – ______


अधोलिखितपदानां विलोमपदानि पाठात् चित्वा लिखत-

गृह्णन्ती – ______


अधोलिखितपदानां विलोमपदानि पाठात् चित्वा लिखत-

निर्मलम् – ______


अधोलिखितपदानां विलोमपदानि पाठात् चित्वा लिखत-

सान्ताः – ______


पाठात् चित्वा च समस्तपदानि समासनाम च लिखत-

विग्रह पदानि समस्तपद समासनाम
ललिता: च या: लता: (तासाम्‌) ______ ______

पाठात् चित्वा च समस्तपदानि समासनाम च लिखत-

विग्रह पदानि समस्तपद समासनाम
दुर्दान्त: दशनैः ______ ______

रेखाङ्कित-पदमाधृत्य प्रश्ननिर्माणं कुरुत-

शकटीयानम् कज्जलमलिनं धूम मुञ्चति।


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×