मराठी

अधोलिखितानाम् अव्ययानां सहायतया रिक्तस्थानानि पूरयत- भूकम्पित-समये ______ गमनमेव उचितं भवति। - Sanskrit

Advertisements
Advertisements

प्रश्न

अधोलिखितानाम् अव्ययानां सहायतया रिक्तस्थानानि पूरयत-

भूकम्पित-समये ______ गमनमेव उचितं भवति।

पर्याय

  • भृशम्

  • यत्र

  • तत्र

  • अत्र

  • अपि

  • एव

  • सदा

  • बहिः

MCQ
रिकाम्या जागा भरा

उत्तर

भूकम्पित-समये बहिः गमनमेव उचितं भवति।

shaalaa.com
शुचिपर्यावरणम्
  या प्रश्नात किंवा उत्तरात काही त्रुटी आहे का?
पाठ 1: शुचिपर्यावरणम् - अभ्यासः [पृष्ठ ७]

APPEARS IN

एनसीईआरटी Sanskrit - Shemushi Class 10
पाठ 1 शुचिपर्यावरणम्
अभ्यासः | Q 4. (च) | पृष्ठ ७

संबंधित प्रश्‍न

अत्र जीवितं कीदृशं जातम्?


अत्र जीवितं कीदृशं जातम्?


अहं कस्मै जीवनं कामये?


अन्तिमे पद्यांशे कवेः का कामना अस्ति?


अधोलिखितानाम् अव्ययानां सहायतया रिक्तस्थानानि पूरयत-

प्राकृतिक वातावरणे क्षणं सञ्चरणम् ______ लाभदायकं भवति।


अधोलिखितानाम् अव्ययानां सहायतया रिक्तस्थानानि पूरयत-

पर्यावरणस्य संरक्षणम्  ______ प्रकृतेः आराधना।


अधोलिखितानां पदानां पर्यायपदं लिखत-

वनम् – ______


अधोलिखितानां पदानां पर्यायपदं लिखत-

पाषाणः – ______


अधोलिखितपदानां विलोमपदानि पाठात् चित्वा लिखत-

सुकरम् – ______


अधोलिखितपदानां विलोमपदानि पाठात् चित्वा लिखत-

गृह्णन्ती – ______


अधोलिखितपदानां विलोमपदानि पाठात् चित्वा लिखत-

गृह्णन्ती – ______


पाठात् चित्वा च समस्तपदानि समासनाम च लिखत-

विग्रह पदानि समस्तपद समासनाम
हरिता: च ये तरव: (तेषां) ______ ______

पाठात् चित्वा च समस्तपदानि समासनाम च लिखत-

विग्रह पदानि समस्तपद समासनाम
नवा मालिका ______ ______

रेखाङ्कित-पदमाधृत्य प्रश्ननिर्माणं कुरुत-

शकटीयानम् कज्जलमलिनं धूम मुञ्चति।


रेखाङ्कित-पदमाधृत्य प्रश्ननिर्माणं कुरुत-

पाषाणीसभ्यतायां लतातरुगुल्माः प्रस्तरतले पिष्टाः सन्ति।


रेखाङ्कित-पदमाधृत्य प्रश्ननिर्माणं कुरुत-

प्रकृत्याः सन्निधौ वास्तविक सुखं विद्यते।


मञ्जूषाया: सहायतया अधोलिखितश्लोकस्य अन्वयं पूरयित्वा पुन: लिखत।

प्रस्तरतले लतातरुगुल्मा नो भवन्तु पिष्टा:।
पाषाणी सभ्यता निसर्गे स्यान्न समाविष्टा।।
मानवाय जीवनं कामये नो जीवन्मरणम्‌। शुचि।।

अन्वय:-

(i) ______ प्रस्तरतले पिष्टाः नो (ii) ______। निसर्गे (iii) ______ सभ्यता समाविष्टा न (iv) ______। मानवाय जीवनं कामये नो जीवन्मरणम्‌।

मञ्जूषा 

पाषाणी, स्यात्‌, लतातरुगुल्मा:, भवन्तु

Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×