मराठी

रेखाङ्कित-पदमाधृत्य प्रश्ननिर्माणं कुरुत- प्रकृत्याः सन्निधौ वास्तविक सुखं विद्यते। - Sanskrit

Advertisements
Advertisements

प्रश्न

रेखाङ्कित-पदमाधृत्य प्रश्ननिर्माणं कुरुत-

प्रकृत्याः सन्निधौ वास्तविक सुखं विद्यते।

एका वाक्यात उत्तर

उत्तर

कस्याः सन्निधौ वास्तविक सुखं विद्यते?

shaalaa.com
शुचिपर्यावरणम्
  या प्रश्नात किंवा उत्तरात काही त्रुटी आहे का?
पाठ 1: शुचिपर्यावरणम् - अभ्यासः [पृष्ठ ९]

APPEARS IN

एनसीईआरटी Sanskrit - Shemushi Class 10
पाठ 1 शुचिपर्यावरणम्
अभ्यासः | Q 7. (ङ) | पृष्ठ ९

संबंधित प्रश्‍न

अहं कस्मै जीवनं कामये?


 केषां माला रमणीया?


स्वस्थजीवनाय कीदृशे वातावरणे भ्रमणीयम्? 


सन्धिं / सन्धिविच्छेदं कुरुत-

स्यात् + ______ + ______ = स्यान्नैव


अधोलिखितानाम् अव्ययानां सहायतया रिक्तस्थानानि पूरयत-

इदानीं वायुमण्डलं ______ प्रदूषितमस्ति।


अधोलिखितानाम् अव्ययानां सहायतया रिक्तस्थानानि पूरयत-

प्राकृतिक वातावरणे क्षणं सञ्चरणम् ______ लाभदायकं भवति।


अधोलिखितानां पदानां पर्यायपदं लिखत-

 सलिलम् – ______


अधोलिखितानां पदानां पर्यायपदं लिखत-

आम्रम् – ______


अधोलिखितानां पदानां पर्यायपदं लिखत-

वनम् – ______


अधोलिखितानां पदानां पर्यायपदं लिखत-

शरीरम् – ______


अधोलिखितपदानां विलोमपदानि पाठात् चित्वा लिखत-

निर्मलम् – ______


अधोलिखितपदानां विलोमपदानि पाठात् चित्वा लिखत-

दानवाय – ______


अधोलिखितपदानां विलोमपदानि पाठात् चित्वा लिखत-

सान्ताः – ______


पाठात् चित्वा च समस्तपदानि समासनाम च लिखत-

विग्रह पदानि समस्तपद समासनाम
दुर्दान्त: दशनैः ______ ______

रेखाङ्कित-पदमाधृत्य प्रश्ननिर्माणं कुरुत-

 महानगरेषु वाहनानाम् अनन्ता पङ्क्तयः धावन्ति।


 स्वस्थजीवनाय कीदृशे वातावरणे भ्रमणीयम्?


अधोलिखित-रेखाङ्कितपदानि आधृत्य प्रश्ननिर्माणं कुरुत।

हरिततरूणां माला रमणीया।


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×