Advertisements
Advertisements
प्रश्न
अधोलिखितानाम् अव्ययानां सहायतया रिक्तस्थानानि पूरयत-
इदानीं वायुमण्डलं ______ प्रदूषितमस्ति।
पर्याय
भृशम्
यत्र
तत्र
अत्र
अपि
एव
सदा
बहिः
उत्तर
इदानीं वायुमण्डलं भृशम् प्रदूषितमस्ति।
APPEARS IN
संबंधित प्रश्न
अत्र जीवितं कीदृशं जातम्?
कविः किमर्थं प्रकृतेः शरणम् इच्छति?
कस्मात् कारणात् महानगरेषु संसरणं कठिनं वर्तते?
अस्माकं पर्यावरणे किं किं दूषितम् अस्ति?
स्वस्थजीवनाय कीदृशे वातावरणे भ्रमणीयम्?
सन्धिं / सन्धिविच्छेदं कुरुत-
बहिः + अन्तः + जगति = ______
अधोलिखितानाम् अव्ययानां सहायतया रिक्तस्थानानि पूरयत-
______ जीवन दुर्वहम् अस्ति।
अधोलिखितानाम् अव्ययानां सहायतया रिक्तस्थानानि पूरयत-
पर्यावरणस्य संरक्षणम् ______ प्रकृतेः आराधना।
अधोलिखितानां पदानां पर्यायपदं लिखत-
सलिलम् – ______
अधोलिखितानां पदानां पर्यायपदं लिखत-
वनम् – ______
अधोलिखितानां पदानां पर्यायपदं लिखत-
शरीरम् – ______
अधोलिखितानां पदानां पर्यायपदं लिखत-
पाषाणः – ______
अधोलिखितपदानां विलोमपदानि पाठात् चित्वा लिखत-
दूषितम् – ______
अधोलिखितपदानां विलोमपदानि पाठात् चित्वा लिखत-
गृह्णन्ती – ______
अधोलिखितपदानां विलोमपदानि पाठात् चित्वा लिखत-
निर्मलम् – ______
पाठात् चित्वा च समस्तपदानि समासनाम च लिखत-
विग्रह पदानि | समस्तपद | समासनाम |
यथा- मलेन सहितम् | ______ | ______ |
पाठात् चित्वा च समस्तपदानि समासनाम च लिखत-
विग्रह पदानि | समस्तपद | समासनाम |
नवा मालिका | ______ | ______ |
रेखाङ्कित-पदमाधृत्य प्रश्ननिर्माणं कुरुत-
महानगरेषु वाहनानाम् अनन्ता पङ्क्तयः धावन्ति।
स्वस्थजीवनाय कीदृशे वातावरणे भ्रमणीयम्?