मराठी

सन्धिं / सन्धिविच्छेदं कुरुत- धूमम् + मुञ्चति = ______ - Sanskrit

Advertisements
Advertisements

प्रश्न

सन्धिं / सन्धिविच्छेदं कुरुत-

धूमम् + मुञ्चति = ______

रिकाम्या जागा भरा

उत्तर

धूमम् + मुञ्चति = धूमंमुञ्चति

shaalaa.com
शुचिपर्यावरणम्
  या प्रश्नात किंवा उत्तरात काही त्रुटी आहे का?
पाठ 1: शुचिपर्यावरणम् - अभ्यासः [पृष्ठ ७]

APPEARS IN

एनसीईआरटी Sanskrit - Shemushi Class 10
पाठ 1 शुचिपर्यावरणम्
अभ्यासः | Q 3. (छ) | पृष्ठ ७

संबंधित प्रश्‍न

 केषां माला रमणीया?


स्वस्थजीवनाय कीदृशे वातावरणे भ्रमणीयम्? 


सन्धिं / सन्धिविच्छेदं कुरुत-

बहिः + अन्तः + जगति = ______


अधोलिखितानाम् अव्ययानां सहायतया रिक्तस्थानानि पूरयत-

प्राकृतिक वातावरणे क्षणं सञ्चरणम् ______ लाभदायकं भवति।


अधोलिखितानां पदानां पर्यायपदं लिखत-

 सलिलम् – ______


अधोलिखितानां पदानां पर्यायपदं लिखत-

शरीरम् – ______


अधोलिखितपदानां विलोमपदानि पाठात् चित्वा लिखत-

गृह्णन्ती – ______


अधोलिखितपदानां विलोमपदानि पाठात् चित्वा लिखत-

गृह्णन्ती – ______


अधोलिखितपदानां विलोमपदानि पाठात् चित्वा लिखत-

निर्मलम् – ______


पाठात् चित्वा च समस्तपदानि समासनाम च लिखत-

विग्रह पदानि समस्तपद समासनाम
यथा- मलेन सहितम्‌ ______ ______

पाठात् चित्वा च समस्तपदानि समासनाम च लिखत-

विग्रह पदानि समस्तपद समासनाम
हरिता: च ये तरव: (तेषां) ______ ______

पाठात् चित्वा च समस्तपदानि समासनाम च लिखत-

विग्रह पदानि समस्तपद समासनाम
नवा मालिका ______ ______

पाठात् चित्वा च समस्तपदानि समासनाम च लिखत-

विग्रह पदानि समस्तपद समासनाम
दुर्दान्त: दशनैः ______ ______

रेखाङ्कित-पदमाधृत्य प्रश्ननिर्माणं कुरुत-

शकटीयानम् कज्जलमलिनं धूम मुञ्चति।


रेखाङ्कित-पदमाधृत्य प्रश्ननिर्माणं कुरुत-

उद्याने पक्षिणां कलरवं चेतः प्रसादयति।


रेखाङ्कित-पदमाधृत्य प्रश्ननिर्माणं कुरुत-

 महानगरेषु वाहनानाम् अनन्ता पङ्क्तयः धावन्ति।


रेखाङ्कित-पदमाधृत्य प्रश्ननिर्माणं कुरुत-

प्रकृत्याः सन्निधौ वास्तविक सुखं विद्यते।


अधोलिखित-रेखाङ्कितपदानि आधृत्य प्रश्ननिर्माणं कुरुत।

हरिततरूणां माला रमणीया।


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×