Advertisements
Advertisements
प्रश्न
सन्धिं / सन्धिविच्छेदं कुरुत-
धूमम् + मुञ्चति = ______
उत्तर
धूमम् + मुञ्चति = धूमंमुञ्चति
APPEARS IN
संबंधित प्रश्न
केषां माला रमणीया?
स्वस्थजीवनाय कीदृशे वातावरणे भ्रमणीयम्?
सन्धिं / सन्धिविच्छेदं कुरुत-
बहिः + अन्तः + जगति = ______
अधोलिखितानाम् अव्ययानां सहायतया रिक्तस्थानानि पूरयत-
प्राकृतिक वातावरणे क्षणं सञ्चरणम् ______ लाभदायकं भवति।
अधोलिखितानां पदानां पर्यायपदं लिखत-
सलिलम् – ______
अधोलिखितानां पदानां पर्यायपदं लिखत-
शरीरम् – ______
अधोलिखितपदानां विलोमपदानि पाठात् चित्वा लिखत-
गृह्णन्ती – ______
अधोलिखितपदानां विलोमपदानि पाठात् चित्वा लिखत-
गृह्णन्ती – ______
अधोलिखितपदानां विलोमपदानि पाठात् चित्वा लिखत-
निर्मलम् – ______
पाठात् चित्वा च समस्तपदानि समासनाम च लिखत-
विग्रह पदानि | समस्तपद | समासनाम |
यथा- मलेन सहितम् | ______ | ______ |
पाठात् चित्वा च समस्तपदानि समासनाम च लिखत-
विग्रह पदानि | समस्तपद | समासनाम |
हरिता: च ये तरव: (तेषां) | ______ | ______ |
पाठात् चित्वा च समस्तपदानि समासनाम च लिखत-
विग्रह पदानि | समस्तपद | समासनाम |
नवा मालिका | ______ | ______ |
पाठात् चित्वा च समस्तपदानि समासनाम च लिखत-
विग्रह पदानि | समस्तपद | समासनाम |
दुर्दान्त: दशनैः | ______ | ______ |
रेखाङ्कित-पदमाधृत्य प्रश्ननिर्माणं कुरुत-
शकटीयानम् कज्जलमलिनं धूम मुञ्चति।
रेखाङ्कित-पदमाधृत्य प्रश्ननिर्माणं कुरुत-
उद्याने पक्षिणां कलरवं चेतः प्रसादयति।
रेखाङ्कित-पदमाधृत्य प्रश्ननिर्माणं कुरुत-
महानगरेषु वाहनानाम् अनन्ता पङ्क्तयः धावन्ति।
रेखाङ्कित-पदमाधृत्य प्रश्ननिर्माणं कुरुत-
प्रकृत्याः सन्निधौ वास्तविक सुखं विद्यते।
अधोलिखित-रेखाङ्कितपदानि आधृत्य प्रश्ननिर्माणं कुरुत।
हरिततरूणां माला रमणीया।