मराठी

स्वस्थजीवनाय कीदृशे वातावरणे भ्रमणीयम्? - Sanskrit

Advertisements
Advertisements

प्रश्न

स्वस्थजीवनाय कीदृशे वातावरणे भ्रमणीयम्? 

एका वाक्यात उत्तर

उत्तर

स्वस्थजीवनाय खगकुलकलरव गुञ्जिते-कुसुमावलि समीरचालिते वातावरणे भ्रमणीयम्।

shaalaa.com
शुचिपर्यावरणम्
  या प्रश्नात किंवा उत्तरात काही त्रुटी आहे का?
पाठ 1: शुचिपर्यावरणम् - अभ्यासः [पृष्ठ ७]

APPEARS IN

एनसीईआरटी Sanskrit - Shemushi Class 10
पाठ 1 शुचिपर्यावरणम्
अभ्यासः | Q 1. (ङ) | पृष्ठ ७

संबंधित प्रश्‍न

अत्र जीवितं कीदृशं जातम्?


अहं कस्मै जीवनं कामये?


अस्माकं पर्यावरणे किं किं दूषितम् अस्ति?


अन्तिमे पद्यांशे कवेः का कामना अस्ति?


सन्धिं / सन्धिविच्छेदं कुरुत-

बहिः + अन्तः + जगति = ______


अधोलिखितानाम् अव्ययानां सहायतया रिक्तस्थानानि पूरयत-

______ समयस्य सदुपयोगः करणीयः।


अधोलिखितानाम् अव्ययानां सहायतया रिक्तस्थानानि पूरयत-

भृशम्, यत्र, तत्र, अत्र, अपि, एव, सदा, बहिः

______ हरीतिमा ______ शुचि पर्यावरणम्।


अधोलिखितानां पदानां पर्यायपदं लिखत-

आम्रम् – ______


अधोलिखितानां पदानां पर्यायपदं लिखत-

शरीरम् – ______


अधोलिखितपदानां विलोमपदानि पाठात् चित्वा लिखत-

सुकरम् – ______


अधोलिखितपदानां विलोमपदानि पाठात् चित्वा लिखत-

दानवाय – ______


पाठात् चित्वा च समस्तपदानि समासनाम च लिखत-

विग्रह पदानि समस्तपद समासनाम
हरिता: च ये तरव: (तेषां) ______ ______

पाठात् चित्वा च समस्तपदानि समासनाम च लिखत-

विग्रह पदानि समस्तपद समासनाम
धृतः सुखसन्देश: येन (तम्‌) ______ ______

पाठात् चित्वा च समस्तपदानि समासनाम च लिखत-

विग्रह पदानि समस्तपद समासनाम
कज्जलम्‌ इब मलिनम्‌ ______ ______

रेखाङ्कित-पदमाधृत्य प्रश्ननिर्माणं कुरुत-

प्रकृत्याः सन्निधौ वास्तविक सुखं विद्यते।


 स्वस्थजीवनाय कीदृशे वातावरणे भ्रमणीयम्?


मञ्जूषाया: सहायतया अधोलिखितश्लोकस्य अन्वयं पूरयित्वा पुन: लिखत।

प्रस्तरतले लतातरुगुल्मा नो भवन्तु पिष्टा:।
पाषाणी सभ्यता निसर्गे स्यान्न समाविष्टा।।
मानवाय जीवनं कामये नो जीवन्मरणम्‌। शुचि।।

अन्वय:-

(i) ______ प्रस्तरतले पिष्टाः नो (ii) ______। निसर्गे (iii) ______ सभ्यता समाविष्टा न (iv) ______। मानवाय जीवनं कामये नो जीवन्मरणम्‌।

मञ्जूषा 

पाषाणी, स्यात्‌, लतातरुगुल्मा:, भवन्तु

Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×