मराठी

स्वस्थजीवनाय कीदृशे वातावरणे भ्रमणीयम्? - Sanskrit

Advertisements
Advertisements

प्रश्न

 स्वस्थजीवनाय कीदृशे वातावरणे भ्रमणीयम्?

एका वाक्यात उत्तर

उत्तर

स्वस्थजीवनाय खगकुलकलरव गुञ्जिते-कुसुमावलि समीरचालिते वातावरणे भ्रमणीयम्।

shaalaa.com
शुचिपर्यावरणम्
  या प्रश्नात किंवा उत्तरात काही त्रुटी आहे का?
पाठ 1: शुचिपर्यावरणम् - अभ्यासः [पृष्ठ ७]

APPEARS IN

एनसीईआरटी Sanskrit - Shemushi Class 10
पाठ 1 शुचिपर्यावरणम्
अभ्यासः | Q 2. (ङ) | पृष्ठ ७

संबंधित प्रश्‍न

अत्र जीवितं कीदृशं जातम्?


 अनिशं महानगरमध्ये किं प्रचलति?


अहं कस्मै जीवनं कामये?


कविः किमर्थं प्रकृतेः शरणम् इच्छति?


कस्मात् कारणात् महानगरेषु संसरणं कठिनं वर्तते?


सन्धिं / सन्धिविच्छेदं कुरुत-

स्यात् + ______ + ______ = स्यान्नैव


सन्धिं / सन्धिविच्छेदं कुरुत-

बहिः + अन्तः + जगति = ______


सन्धिं/सन्धिविच्छेदं कुरुत -

सम् + चरणम् = ______


अधोलिखितानाम् अव्ययानां सहायतया रिक्तस्थानानि पूरयत-

______ समयस्य सदुपयोगः करणीयः।


अधोलिखितानां पदानां पर्यायपदं लिखत-

शरीरम् – ______


अधोलिखितपदानां विलोमपदानि पाठात् चित्वा लिखत-

सुकरम् – ______


अधोलिखितपदानां विलोमपदानि पाठात् चित्वा लिखत-

गृह्णन्ती – ______


पाठात् चित्वा च समस्तपदानि समासनाम च लिखत-

विग्रह पदानि समस्तपद समासनाम
यथा- मलेन सहितम्‌ ______ ______

पाठात् चित्वा च समस्तपदानि समासनाम च लिखत-

विग्रह पदानि समस्तपद समासनाम
नवा मालिका ______ ______

पाठात् चित्वा च समस्तपदानि समासनाम च लिखत-

विग्रह पदानि समस्तपद समासनाम
दुर्दान्त: दशनैः ______ ______

मञ्जूषाया: सहायतया अधोलिखितश्लोकस्य अन्वयं पूरयित्वा पुन: लिखत।

प्रस्तरतले लतातरुगुल्मा नो भवन्तु पिष्टा:।
पाषाणी सभ्यता निसर्गे स्यान्न समाविष्टा।।
मानवाय जीवनं कामये नो जीवन्मरणम्‌। शुचि।।

अन्वय:-

(i) ______ प्रस्तरतले पिष्टाः नो (ii) ______। निसर्गे (iii) ______ सभ्यता समाविष्टा न (iv) ______। मानवाय जीवनं कामये नो जीवन्मरणम्‌।

मञ्जूषा 

पाषाणी, स्यात्‌, लतातरुगुल्मा:, भवन्तु

Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×