Advertisements
Advertisements
प्रश्न
अन्तिमे पद्यांशे कवेः का कामना अस्ति?
उत्तर
अन्तिमे पद्यांशे कवेः मानवेभ्यः शान्तिप्रिय-जीवनस्य कामना अस्ति।
APPEARS IN
संबंधित प्रश्न
अनिशं महानगरमध्ये किं प्रचलति?
कुत्सितवस्तुमिश्रितं किमस्ति?
अहं कस्मै जीवनं कामये?
केषां माला रमणीया?
सन्धिं / सन्धिविच्छेदं कुरुत-
______ + अनन्ता = ह्यनन्ताः
सन्धिं/सन्धिविच्छेदं कुरुत -
सम् + चरणम् = ______
अधोलिखितानाम् अव्ययानां सहायतया रिक्तस्थानानि पूरयत-
इदानीं वायुमण्डलं ______ प्रदूषितमस्ति।
अधोलिखितानाम् अव्ययानां सहायतया रिक्तस्थानानि पूरयत-
प्राकृतिक वातावरणे क्षणं सञ्चरणम् ______ लाभदायकं भवति।
अधोलिखितानाम् अव्ययानां सहायतया रिक्तस्थानानि पूरयत-
______ समयस्य सदुपयोगः करणीयः।
अधोलिखितानां पदानां पर्यायपदं लिखत-
आम्रम् – ______
अधोलिखितानां पदानां पर्यायपदं लिखत-
कुटिलम् – ______
अधोलिखितपदानां विलोमपदानि पाठात् चित्वा लिखत-
दूषितम् – ______
अधोलिखितपदानां विलोमपदानि पाठात् चित्वा लिखत-
गृह्णन्ती – ______
अधोलिखितपदानां विलोमपदानि पाठात् चित्वा लिखत-
सान्ताः – ______
पाठात् चित्वा च समस्तपदानि समासनाम च लिखत-
विग्रह पदानि | समस्तपद | समासनाम |
हरिता: च ये तरव: (तेषां) | ______ | ______ |
पाठात् चित्वा च समस्तपदानि समासनाम च लिखत-
विग्रह पदानि | समस्तपद | समासनाम |
ललिता: च या: लता: (तासाम्) | ______ | ______ |
पाठात् चित्वा च समस्तपदानि समासनाम च लिखत-
विग्रह पदानि | समस्तपद | समासनाम |
कज्जलम् इब मलिनम् | ______ | ______ |
रेखाङ्कित-पदमाधृत्य प्रश्ननिर्माणं कुरुत-
शकटीयानम् कज्जलमलिनं धूम मुञ्चति।