Advertisements
Advertisements
प्रश्न
सन्धिं / सन्धिविच्छेदं कुरुत-
______ + अनन्ता = ह्यनन्ताः
उत्तर
हि + अनन्ता = ह्यनन्ताः
APPEARS IN
संबंधित प्रश्न
अनिशं महानगरमध्ये किं प्रचलति?
केषां माला रमणीया?
कविः किमर्थं प्रकृतेः शरणम् इच्छति?
कविः कुत्र सञ्चरणं कर्तुम् इच्छति?
स्वस्थजीवनाय कीदृशे वातावरणे भ्रमणीयम्?
सन्धिं / सन्धिविच्छेदं कुरुत-
बहिः + अन्तः + जगति = ______
अधोलिखितानाम् अव्ययानां सहायतया रिक्तस्थानानि पूरयत-
इदानीं वायुमण्डलं ______ प्रदूषितमस्ति।
अधोलिखितानाम् अव्ययानां सहायतया रिक्तस्थानानि पूरयत-
______ जीवन दुर्वहम् अस्ति।
अधोलिखितानाम् अव्ययानां सहायतया रिक्तस्थानानि पूरयत-
______ समयस्य सदुपयोगः करणीयः।
अधोलिखितानाम् अव्ययानां सहायतया रिक्तस्थानानि पूरयत-
भूकम्पित-समये ______ गमनमेव उचितं भवति।
अधोलिखितानां पदानां पर्यायपदं लिखत-
वनम् – ______
अधोलिखितपदानां विलोमपदानि पाठात् चित्वा लिखत-
दूषितम् – ______
अधोलिखितपदानां विलोमपदानि पाठात् चित्वा लिखत-
गृह्णन्ती – ______
अधोलिखितपदानां विलोमपदानि पाठात् चित्वा लिखत-
निर्मलम् – ______
पाठात् चित्वा च समस्तपदानि समासनाम च लिखत-
विग्रह पदानि | समस्तपद | समासनाम |
यथा- मलेन सहितम् | ______ | ______ |
पाठात् चित्वा च समस्तपदानि समासनाम च लिखत-
विग्रह पदानि | समस्तपद | समासनाम |
धृतः सुखसन्देश: येन (तम्) | ______ | ______ |
रेखाङ्कित-पदमाधृत्य प्रश्ननिर्माणं कुरुत-
प्रकृत्याः सन्निधौ वास्तविक सुखं विद्यते।
स्वस्थजीवनाय कीदृशे वातावरणे भ्रमणीयम्?