Advertisements
Advertisements
प्रश्न
कुत्सितवस्तुमिश्रितं किमस्ति?
उत्तर
भक्ष्यम्।
APPEARS IN
संबंधित प्रश्न
अहं कस्मै जीवनं कामये?
कविः कुत्र सञ्चरणं कर्तुम् इच्छति?
स्वस्थजीवनाय कीदृशे वातावरणे भ्रमणीयम्?
अन्तिमे पद्यांशे कवेः का कामना अस्ति?
सन्धिं / सन्धिविच्छेदं कुरुत-
प्रकृतिः + ______ = प्रकृतिरेव
सन्धिं / सन्धिविच्छेदं कुरुत-
स्यात् + ______ + ______ = स्यान्नैव
सन्धिं / सन्धिविच्छेदं कुरुत-
बहिः + अन्तः + जगति = ______
सन्धिं / सन्धिविच्छेदं कुरुत-
धूमम् + मुञ्चति = ______
अधोलिखितानाम् अव्ययानां सहायतया रिक्तस्थानानि पूरयत-
______ जीवन दुर्वहम् अस्ति।
अधोलिखितानाम् अव्ययानां सहायतया रिक्तस्थानानि पूरयत-
पर्यावरणस्य संरक्षणम् ______ प्रकृतेः आराधना।
अधोलिखितानाम् अव्ययानां सहायतया रिक्तस्थानानि पूरयत-
भूकम्पित-समये ______ गमनमेव उचितं भवति।
अधोलिखितानां पदानां पर्यायपदं लिखत-
सलिलम् – ______
अधोलिखितानां पदानां पर्यायपदं लिखत-
आम्रम् – ______
अधोलिखितानां पदानां पर्यायपदं लिखत-
वनम् – ______
अधोलिखितपदानां विलोमपदानि पाठात् चित्वा लिखत-
सान्ताः – ______
पाठात् चित्वा च समस्तपदानि समासनाम च लिखत-
विग्रह पदानि | समस्तपद | समासनाम |
दुर्दान्त: दशनैः | ______ | ______ |
अधोलिखित-रेखाङ्कितपदानि आधृत्य प्रश्ननिर्माणं कुरुत।
हरिततरूणां माला रमणीया।
मञ्जूषाया: सहायतया अधोलिखितश्लोकस्य अन्वयं पूरयित्वा पुन: लिखत।
प्रस्तरतले लतातरुगुल्मा नो भवन्तु पिष्टा:। पाषाणी सभ्यता निसर्गे स्यान्न समाविष्टा।। मानवाय जीवनं कामये नो जीवन्मरणम्। शुचि।। |
अन्वय:-
(i) ______ प्रस्तरतले पिष्टाः नो (ii) ______। निसर्गे (iii) ______ सभ्यता समाविष्टा न (iv) ______। मानवाय जीवनं कामये नो जीवन्मरणम्।
मञ्जूषा
पाषाणी, स्यात्, लतातरुगुल्मा:, भवन्तु |