मराठी

अधोलिखित-रेखाङ्कितपदानि आधृत्य प्रश्ननिर्माणं कुरुत। हरिततरूणां माला रमणीया। - Sanskrit

Advertisements
Advertisements

प्रश्न

अधोलिखित-रेखाङ्कितपदानि आधृत्य प्रश्ननिर्माणं कुरुत।

हरिततरूणां माला रमणीया।

एका वाक्यात उत्तर

उत्तर

केषाम् माला रमणीया?

shaalaa.com
शुचिपर्यावरणम्
  या प्रश्नात किंवा उत्तरात काही त्रुटी आहे का?
2023-2024 (March) Official

संबंधित प्रश्‍न

अत्र जीवितं कीदृशं जातम्?


 कुत्सितवस्तुमिश्रितं किमस्ति?


 केषां माला रमणीया?


स्वस्थजीवनाय कीदृशे वातावरणे भ्रमणीयम्? 


अन्तिमे पद्यांशे कवेः का कामना अस्ति?


सन्धिं / सन्धिविच्छेदं कुरुत-

______ + अनन्ता = ह्यनन्ताः


सन्धिं / सन्धिविच्छेदं कुरुत-

धूमम् + मुञ्चति = ______


अधोलिखितानाम् अव्ययानां सहायतया रिक्तस्थानानि पूरयत-

पर्यावरणस्य संरक्षणम्  ______ प्रकृतेः आराधना।


अधोलिखितानाम् अव्ययानां सहायतया रिक्तस्थानानि पूरयत-

______ समयस्य सदुपयोगः करणीयः।


अधोलिखितानां पदानां पर्यायपदं लिखत-

कुटिलम् – ______


अधोलिखितपदानां विलोमपदानि पाठात् चित्वा लिखत-

गृह्णन्ती – ______


अधोलिखितपदानां विलोमपदानि पाठात् चित्वा लिखत-

गृह्णन्ती – ______


अधोलिखितपदानां विलोमपदानि पाठात् चित्वा लिखत-

निर्मलम् – ______


पाठात् चित्वा च समस्तपदानि समासनाम च लिखत-

विग्रह पदानि समस्तपद समासनाम
यथा- मलेन सहितम्‌ ______ ______

पाठात् चित्वा च समस्तपदानि समासनाम च लिखत-

विग्रह पदानि समस्तपद समासनाम
कज्जलम्‌ इब मलिनम्‌ ______ ______

रेखाङ्कित-पदमाधृत्य प्रश्ननिर्माणं कुरुत-

शकटीयानम् कज्जलमलिनं धूम मुञ्चति।


रेखाङ्कित-पदमाधृत्य प्रश्ननिर्माणं कुरुत-

उद्याने पक्षिणां कलरवं चेतः प्रसादयति।


रेखाङ्कित-पदमाधृत्य प्रश्ननिर्माणं कुरुत-

प्रकृत्याः सन्निधौ वास्तविक सुखं विद्यते।


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×