Advertisements
Advertisements
प्रश्न
रेखाङ्कित-पदमाधृत्य प्रश्ननिर्माणं कुरुत-
उद्याने पक्षिणां कलरवं चेतः प्रसादयति।
उत्तर
उद्याने केषाम् कलरवं चेतः प्रसादयति?
APPEARS IN
संबंधित प्रश्न
कुत्सितवस्तुमिश्रितं किमस्ति?
केषां माला रमणीया?
कविः कुत्र सञ्चरणं कर्तुम् इच्छति?
अन्तिमे पद्यांशे कवेः का कामना अस्ति?
सन्धिं / सन्धिविच्छेदं कुरुत-
प्रकृतिः + ______ = प्रकृतिरेव
सन्धिं / सन्धिविच्छेदं कुरुत-
धूमम् + मुञ्चति = ______
अधोलिखितानाम् अव्ययानां सहायतया रिक्तस्थानानि पूरयत-
इदानीं वायुमण्डलं ______ प्रदूषितमस्ति।
अधोलिखितानाम् अव्ययानां सहायतया रिक्तस्थानानि पूरयत-
______ समयस्य सदुपयोगः करणीयः।
अधोलिखितानाम् अव्ययानां सहायतया रिक्तस्थानानि पूरयत-
भूकम्पित-समये ______ गमनमेव उचितं भवति।
अधोलिखितानाम् अव्ययानां सहायतया रिक्तस्थानानि पूरयत-
भृशम्, यत्र, तत्र, अत्र, अपि, एव, सदा, बहिः |
______ हरीतिमा ______ शुचि पर्यावरणम्।
अधोलिखितानां पदानां पर्यायपदं लिखत-
आम्रम् – ______
अधोलिखितानां पदानां पर्यायपदं लिखत-
वनम् – ______
अधोलिखितानां पदानां पर्यायपदं लिखत-
कुटिलम् – ______
अधोलिखितपदानां विलोमपदानि पाठात् चित्वा लिखत-
गृह्णन्ती – ______
अधोलिखितपदानां विलोमपदानि पाठात् चित्वा लिखत-
गृह्णन्ती – ______
पाठात् चित्वा च समस्तपदानि समासनाम च लिखत-
विग्रह पदानि | समस्तपद | समासनाम |
हरिता: च ये तरव: (तेषां) | ______ | ______ |
पाठात् चित्वा च समस्तपदानि समासनाम च लिखत-
विग्रह पदानि | समस्तपद | समासनाम |
ललिता: च या: लता: (तासाम्) | ______ | ______ |
पाठात् चित्वा च समस्तपदानि समासनाम च लिखत-
विग्रह पदानि | समस्तपद | समासनाम |
नवा मालिका | ______ | ______ |
स्वस्थजीवनाय कीदृशे वातावरणे भ्रमणीयम्?
अधोलिखित-रेखाङ्कितपदानि आधृत्य प्रश्ननिर्माणं कुरुत।
हरिततरूणां माला रमणीया।