मराठी

रेखाङ्कित-पदमाधृत्य प्रश्ननिर्माणं कुरुत- उद्याने पक्षिणां कलरवं चेतः प्रसादयति। - Sanskrit

Advertisements
Advertisements

प्रश्न

रेखाङ्कित-पदमाधृत्य प्रश्ननिर्माणं कुरुत-

उद्याने पक्षिणां कलरवं चेतः प्रसादयति।

एका वाक्यात उत्तर

उत्तर

उद्याने केषाम् कलरवं चेतः प्रसादयति?

shaalaa.com
शुचिपर्यावरणम्
  या प्रश्नात किंवा उत्तरात काही त्रुटी आहे का?
पाठ 1: शुचिपर्यावरणम् - अभ्यासः [पृष्ठ ८]

APPEARS IN

एनसीईआरटी Sanskrit - Shemushi Class 10
पाठ 1 शुचिपर्यावरणम्
अभ्यासः | Q 7. (ख) | पृष्ठ ८

संबंधित प्रश्‍न

 कुत्सितवस्तुमिश्रितं किमस्ति?


 केषां माला रमणीया?


कविः कुत्र सञ्चरणं कर्तुम् इच्छति?


अन्तिमे पद्यांशे कवेः का कामना अस्ति?


सन्धिं / सन्धिविच्छेदं कुरुत-

प्रकृतिः + ______ = प्रकृतिरेव


सन्धिं / सन्धिविच्छेदं कुरुत-

धूमम् + मुञ्चति = ______


अधोलिखितानाम् अव्ययानां सहायतया रिक्तस्थानानि पूरयत-

इदानीं वायुमण्डलं ______ प्रदूषितमस्ति।


अधोलिखितानाम् अव्ययानां सहायतया रिक्तस्थानानि पूरयत-

______ समयस्य सदुपयोगः करणीयः।


अधोलिखितानाम् अव्ययानां सहायतया रिक्तस्थानानि पूरयत-

भूकम्पित-समये ______ गमनमेव उचितं भवति।


अधोलिखितानाम् अव्ययानां सहायतया रिक्तस्थानानि पूरयत-

भृशम्, यत्र, तत्र, अत्र, अपि, एव, सदा, बहिः

______ हरीतिमा ______ शुचि पर्यावरणम्।


अधोलिखितानां पदानां पर्यायपदं लिखत-

आम्रम् – ______


अधोलिखितानां पदानां पर्यायपदं लिखत-

वनम् – ______


अधोलिखितानां पदानां पर्यायपदं लिखत-

कुटिलम् – ______


अधोलिखितपदानां विलोमपदानि पाठात् चित्वा लिखत-

गृह्णन्ती – ______


अधोलिखितपदानां विलोमपदानि पाठात् चित्वा लिखत-

गृह्णन्ती – ______


पाठात् चित्वा च समस्तपदानि समासनाम च लिखत-

विग्रह पदानि समस्तपद समासनाम
हरिता: च ये तरव: (तेषां) ______ ______

पाठात् चित्वा च समस्तपदानि समासनाम च लिखत-

विग्रह पदानि समस्तपद समासनाम
ललिता: च या: लता: (तासाम्‌) ______ ______

पाठात् चित्वा च समस्तपदानि समासनाम च लिखत-

विग्रह पदानि समस्तपद समासनाम
नवा मालिका ______ ______

 स्वस्थजीवनाय कीदृशे वातावरणे भ्रमणीयम्?


अधोलिखित-रेखाङ्कितपदानि आधृत्य प्रश्ननिर्माणं कुरुत।

हरिततरूणां माला रमणीया।


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×