Advertisements
Advertisements
प्रश्न
रेखाङ्कित-पदमाधृत्य प्रश्ननिर्माणं कुरुत-
शकटीयानम् कज्जलमलिनं धूम मुञ्चति।
उत्तर
शकटीयानम् कीदृशम् धूम मुञ्चति?
APPEARS IN
संबंधित प्रश्न
कुत्सितवस्तुमिश्रितं किमस्ति?
केषां माला रमणीया?
स्वस्थजीवनाय कीदृशे वातावरणे भ्रमणीयम्?
सन्धिं/सन्धिविच्छेदं कुरुत -
सम् + चरणम् = ______
अधोलिखितानाम् अव्ययानां सहायतया रिक्तस्थानानि पूरयत-
इदानीं वायुमण्डलं ______ प्रदूषितमस्ति।
अधोलिखितानाम् अव्ययानां सहायतया रिक्तस्थानानि पूरयत-
प्राकृतिक वातावरणे क्षणं सञ्चरणम् ______ लाभदायकं भवति।
अधोलिखितानाम् अव्ययानां सहायतया रिक्तस्थानानि पूरयत-
भूकम्पित-समये ______ गमनमेव उचितं भवति।
अधोलिखितानाम् अव्ययानां सहायतया रिक्तस्थानानि पूरयत-
भृशम्, यत्र, तत्र, अत्र, अपि, एव, सदा, बहिः |
______ हरीतिमा ______ शुचि पर्यावरणम्।
अधोलिखितानां पदानां पर्यायपदं लिखत-
आम्रम् – ______
अधोलिखितानां पदानां पर्यायपदं लिखत-
वनम् – ______
अधोलिखितपदानां विलोमपदानि पाठात् चित्वा लिखत-
दूषितम् – ______
पाठात् चित्वा च समस्तपदानि समासनाम च लिखत-
विग्रह पदानि | समस्तपद | समासनाम |
यथा- मलेन सहितम् | ______ | ______ |
पाठात् चित्वा च समस्तपदानि समासनाम च लिखत-
विग्रह पदानि | समस्तपद | समासनाम |
ललिता: च या: लता: (तासाम्) | ______ | ______ |
पाठात् चित्वा च समस्तपदानि समासनाम च लिखत-
विग्रह पदानि | समस्तपद | समासनाम |
नवा मालिका | ______ | ______ |
पाठात् चित्वा च समस्तपदानि समासनाम च लिखत-
विग्रह पदानि | समस्तपद | समासनाम |
दुर्दान्त: दशनैः | ______ | ______ |
रेखाङ्कित-पदमाधृत्य प्रश्ननिर्माणं कुरुत-
उद्याने पक्षिणां कलरवं चेतः प्रसादयति।
रेखाङ्कित-पदमाधृत्य प्रश्ननिर्माणं कुरुत-
महानगरेषु वाहनानाम् अनन्ता पङ्क्तयः धावन्ति।