Advertisements
Advertisements
प्रश्न
रेखाङ्कित-पदमाधृत्य प्रश्ननिर्माणं कुरुत-
शकटीयानम् कज्जलमलिनं धूम मुञ्चति।
उत्तर
शकटीयानम् कीदृशम् धूम मुञ्चति?
APPEARS IN
संबंधित प्रश्न
अत्र जीवितं कीदृशं जातम्?
अनिशं महानगरमध्ये किं प्रचलति?
अहं कस्मै जीवनं कामये?
कस्मात् कारणात् महानगरेषु संसरणं कठिनं वर्तते?
सन्धिं / सन्धिविच्छेदं कुरुत-
प्रकृतिः + ______ = प्रकृतिरेव
सन्धिं / सन्धिविच्छेदं कुरुत-
बहिः + अन्तः + जगति = ______
सन्धिं/सन्धिविच्छेदं कुरुत -
सम् + चरणम् = ______
सन्धिं / सन्धिविच्छेदं कुरुत-
धूमम् + मुञ्चति = ______
अधोलिखितानाम् अव्ययानां सहायतया रिक्तस्थानानि पूरयत-
प्राकृतिक वातावरणे क्षणं सञ्चरणम् ______ लाभदायकं भवति।
अधोलिखितानाम् अव्ययानां सहायतया रिक्तस्थानानि पूरयत-
पर्यावरणस्य संरक्षणम् ______ प्रकृतेः आराधना।
अधोलिखितानाम् अव्ययानां सहायतया रिक्तस्थानानि पूरयत-
भूकम्पित-समये ______ गमनमेव उचितं भवति।
अधोलिखितानां पदानां पर्यायपदं लिखत-
शरीरम् – ______
अधोलिखितपदानां विलोमपदानि पाठात् चित्वा लिखत-
सुकरम् – ______
अधोलिखितपदानां विलोमपदानि पाठात् चित्वा लिखत-
दूषितम् – ______
अधोलिखितपदानां विलोमपदानि पाठात् चित्वा लिखत-
गृह्णन्ती – ______
अधोलिखितपदानां विलोमपदानि पाठात् चित्वा लिखत-
दानवाय – ______
पाठात् चित्वा च समस्तपदानि समासनाम च लिखत-
विग्रह पदानि | समस्तपद | समासनाम |
दुर्दान्त: दशनैः | ______ | ______ |
रेखाङ्कित-पदमाधृत्य प्रश्ननिर्माणं कुरुत-
उद्याने पक्षिणां कलरवं चेतः प्रसादयति।
अधोलिखित-रेखाङ्कितपदानि आधृत्य प्रश्ननिर्माणं कुरुत।
हरिततरूणां माला रमणीया।