English

अधोलिखित-रेखाङ्कितपदानि आधृत्य प्रश्ननिर्माणं कुरुत। हरिततरूणां माला रमणीया। - Sanskrit

Advertisements
Advertisements

Question

अधोलिखित-रेखाङ्कितपदानि आधृत्य प्रश्ननिर्माणं कुरुत।

हरिततरूणां माला रमणीया।

One Line Answer

Solution

केषाम् माला रमणीया?

shaalaa.com
शुचिपर्यावरणम्
  Is there an error in this question or solution?
2023-2024 (February) Official

RELATED QUESTIONS

 कुत्सितवस्तुमिश्रितं किमस्ति?


कविः किमर्थं प्रकृतेः शरणम् इच्छति?


कस्मात् कारणात् महानगरेषु संसरणं कठिनं वर्तते?


स्वस्थजीवनाय कीदृशे वातावरणे भ्रमणीयम्? 


सन्धिं / सन्धिविच्छेदं कुरुत-

बहिः + अन्तः + जगति = ______


सन्धिं/सन्धिविच्छेदं कुरुत -

सम् + चरणम् = ______


अधोलिखितानाम् अव्ययानां सहायतया रिक्तस्थानानि पूरयत-

इदानीं वायुमण्डलं ______ प्रदूषितमस्ति।


अधोलिखितानाम् अव्ययानां सहायतया रिक्तस्थानानि पूरयत-

______ जीवन दुर्वहम् अस्ति।


अधोलिखितानां पदानां पर्यायपदं लिखत-

कुटिलम् – ______


अधोलिखितपदानां विलोमपदानि पाठात् चित्वा लिखत-

गृह्णन्ती – ______


पाठात् चित्वा च समस्तपदानि समासनाम च लिखत-

विग्रह पदानि समस्तपद समासनाम
यथा- मलेन सहितम्‌ ______ ______

पाठात् चित्वा च समस्तपदानि समासनाम च लिखत-

विग्रह पदानि समस्तपद समासनाम
नवा मालिका ______ ______

पाठात् चित्वा च समस्तपदानि समासनाम च लिखत-

विग्रह पदानि समस्तपद समासनाम
धृतः सुखसन्देश: येन (तम्‌) ______ ______

पाठात् चित्वा च समस्तपदानि समासनाम च लिखत-

विग्रह पदानि समस्तपद समासनाम
दुर्दान्त: दशनैः ______ ______

रेखाङ्कित-पदमाधृत्य प्रश्ननिर्माणं कुरुत-

उद्याने पक्षिणां कलरवं चेतः प्रसादयति।


रेखाङ्कित-पदमाधृत्य प्रश्ननिर्माणं कुरुत-

पाषाणीसभ्यतायां लतातरुगुल्माः प्रस्तरतले पिष्टाः सन्ति।


रेखाङ्कित-पदमाधृत्य प्रश्ननिर्माणं कुरुत-

 महानगरेषु वाहनानाम् अनन्ता पङ्क्तयः धावन्ति।


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×