Advertisements
Advertisements
प्रश्न
अत्र जीवितं कीदृशं जातम्?
उत्तर
दुर्वहमत्र।
APPEARS IN
संबंधित प्रश्न
अत्र जीवितं कीदृशं जातम्?
सन्धिं / सन्धिविच्छेदं कुरुत-
प्रकृतिः + ______ = प्रकृतिरेव
अधोलिखितानाम् अव्ययानां सहायतया रिक्तस्थानानि पूरयत-
______ जीवन दुर्वहम् अस्ति।
अधोलिखितानाम् अव्ययानां सहायतया रिक्तस्थानानि पूरयत-
प्राकृतिक वातावरणे क्षणं सञ्चरणम् ______ लाभदायकं भवति।
अधोलिखितानाम् अव्ययानां सहायतया रिक्तस्थानानि पूरयत-
______ समयस्य सदुपयोगः करणीयः।
अधोलिखितानां पदानां पर्यायपदं लिखत-
सलिलम् – ______
अधोलिखितानां पदानां पर्यायपदं लिखत-
आम्रम् – ______
अधोलिखितानां पदानां पर्यायपदं लिखत-
शरीरम् – ______
अधोलिखितानां पदानां पर्यायपदं लिखत-
कुटिलम् – ______
अधोलिखितपदानां विलोमपदानि पाठात् चित्वा लिखत-
सुकरम् – ______
अधोलिखितपदानां विलोमपदानि पाठात् चित्वा लिखत-
दूषितम् – ______
अधोलिखितपदानां विलोमपदानि पाठात् चित्वा लिखत-
गृह्णन्ती – ______
अधोलिखितपदानां विलोमपदानि पाठात् चित्वा लिखत-
गृह्णन्ती – ______
पाठात् चित्वा च समस्तपदानि समासनाम च लिखत-
विग्रह पदानि | समस्तपद | समासनाम |
धृतः सुखसन्देश: येन (तम्) | ______ | ______ |
पाठात् चित्वा च समस्तपदानि समासनाम च लिखत-
विग्रह पदानि | समस्तपद | समासनाम |
कज्जलम् इब मलिनम् | ______ | ______ |
रेखाङ्कित-पदमाधृत्य प्रश्ननिर्माणं कुरुत-
पाषाणीसभ्यतायां लतातरुगुल्माः प्रस्तरतले पिष्टाः सन्ति।
रेखाङ्कित-पदमाधृत्य प्रश्ननिर्माणं कुरुत-
प्रकृत्याः सन्निधौ वास्तविक सुखं विद्यते।