मराठी

NCERT solutions for Sanskrit - Shemushi Class 10 chapter 11 - प्राणेभ्योऽपि प्रियः सुह्रद् [Latest edition]

Advertisements

Chapters

NCERT solutions for Sanskrit - Shemushi Class 10 chapter 11 - प्राणेभ्योऽपि प्रियः सुह्रद् - Shaalaa.com
Advertisements

Solutions for Chapter 11: प्राणेभ्योऽपि प्रियः सुह्रद्

Below listed, you can find solutions for Chapter 11 of CBSE NCERT for Sanskrit - Shemushi Class 10.


अभ्यासः
अभ्यासः [Pages 94 - 96]

NCERT solutions for Sanskrit - Shemushi Class 10 11 प्राणेभ्योऽपि प्रियः सुह्रद् अभ्यासः [Pages 94 - 96]

एकपदेन उत्तरं लिखत-

अभ्यासः | Q 1. (क) | Page 94

 क: चन्दनदासं द्रष्टुम् इच्छति?

अभ्यासः | Q 1. (ख) | Page 94

चन्दनदासस्य वणिज्या कीदृशी आसीत्?

अभ्यासः | Q 1. (ग) | Page 94

किं दोषम् उत्पादयति?

अभ्यासः | Q 1. (घ) | Page 95

 चाणक्यः कं द्रष्टुम् इच्छति?

अभ्यासः | Q 1. (ङ) | Page 95

 कः शङ्कनीयः भवति?

अधोलिखितप्रश्नानाम् उत्तराणि संस्कृतभाषया लिखत-

अभ्यासः | Q 2. (क) | Page 95

 चन्दनदासः कस्य गृहजनं स्वगृहे रक्षति स्म?

अभ्यासः | Q 2. (ख) | Page 95

 तृणानां केन सह विरोधः अस्ति?

अभ्यासः | Q 2. (ग) | Page 95

पाठेऽस्मिन् चन्दनदासस्य तुलना केन सह कृता?

अभ्यासः | Q 2. (घ) | Page 95

प्रीताभ्यः प्रकृतिभ्यः प्रतिप्रियं के इच्छन्ति?

अभ्यासः | Q 2. (ङ) | Page 95

कस्य प्रसादेन चन्दनदासस्य वणिज्या अखण्डिता?

अभ्यासः | Q 3. (क) | Page 95

स्थूलाक्षरपदानि आधृत्य प्रश्ननिर्माणं कुरुत-

 शिविना विना इदं दुष्कर कार्य कः कुर्यात्।

अभ्यासः | Q 3. (ख) | Page 95

स्थूलाक्षरपदानि आधृत्य प्रश्ननिर्माणं कुरुत-

 प्राणेभ्योऽपि प्रियः सुहृत्

अभ्यासः | Q 3. (ग) | Page 95

स्थूलाक्षरपदानि आधृत्य प्रश्ननिर्माणं कुरुत-

आर्यस्य प्रसादेन मे वणिज्या अखण्डिता।

अभ्यासः | Q 3. (घ) | Page 95

स्थूलाक्षरपदानि आधृत्य प्रश्ननिर्माणं कुरुत-

प्रीताभ्यः प्रकृतिभ्यः राजानः प्रतिप्रियमिच्छन्ति।

अभ्यासः | Q 3. (ङ) | Page 95

स्थूलाक्षरपदानि आधृत्य प्रश्ननिर्माणं कुरुत-

तृणानाम् अग्निना सह विरोधो भवति।

अभ्यासः | Q 4. (क) | Page 95

यथानिर्देशमुत्तरत-

‘अखण्डिता मे वणिज्या’-अस्मिन् वाक्ये क्रियापदं किम्?

अभ्यासः | Q 4. (ख) | Page 95

यथानिर्देशमुत्तरत-

पूर्वम् ‘अनृतम्’ इदानीम् आसीत् इति परस्परविरुद्ध वचने-अस्मात् वाक्यात् ‘अधुना’ इति पदस्य समानार्थकपदं चित्वा लिखत।

अभ्यासः | Q 4. (ग) | Page 95

यथानिर्देशमुत्तरत-

‘आर्य! किं में भयं दर्शयसि’ अत्र ‘आर्य’ इति सम्बोधनपद कस्मै प्रयुक्तम्?

अभ्यासः | Q 4. (घ) | Page 95

यथानिर्देशमुत्तरत-

प्रीताभ्यः प्रकृतिभ्यः प्रतिप्रियमिच्छन्ति राजानः’ अस्मिन् वाक्ये कर्तृपदं किम्?

अभ्यासः | Q 4. (ङ) | Page 95

यथानिर्देशमुत्तरत-

‘तस्मिन् समये आसीदस्मद्गृहे’ अस्मिन् वाक्ये विशेष्यपद किम्?

अभ्यासः | Q 5. (क) | Page 95

निर्देशानुसार सन्धिं / सन्धिविच्छेदं कुरुत-

यथा- कः + अपि – कोऽपि

प्राणेभ्य: + अपि – ______
______ + अस्मि – सज्जोऽस्मि
आत्मनः + ______ – आत्मनोऽधिकारसदृशम्

अभ्यासः | Q 5. (ख) | Page 95

निर्देशानुसार सन्धिं / सन्धिविच्छेदं कुरुत-

यथा- सत् + चित् – सच्चित्
शरत् + चन्द्र: – ______
कदाचित् + च – ______

अभ्यासः | Q 6. (क) | Page 96

कोष्ठकेषु दत्तयोः पदयोः शुद्ध विकल्पं विचित्य रिक्तस्थानानि पूरयत-

______ विना इदं दुष्करं कः कुर्यात्।

  • चन्दनदासस्य

  • चन्दनदासेन

अभ्यासः | Q 6. (ख) | Page 96

कोष्ठकेषु दत्तयोः पदयोः शुद्ध विकल्पं विचित्य रिक्तस्थानानि पूरयत-

______ इदं वृत्तान्तं निवेदयामि।

  • गुरवे

  • गुरोः

अभ्यासः | Q 6. (ग) | Page 96

कोष्ठकेषु दत्तयोः पदयोः शुद्ध विकल्पं विचित्य रिक्तस्थानानि पूरयत-

आर्यस्य ______ अखण्डिता मे वणिज्या। 

  • प्रसादात्

  • प्रसादेन

अभ्यासः | Q 6. (घ) | Page 96

कोष्ठकेषु दत्तयोः पदयोः शुद्ध विकल्पं विचित्य रिक्तस्थानानि पूरयत-

अलम् ______।

  • कलहेन

  • कलहात्

अभ्यासः | Q 6. (ङ) | Page 96

कोष्ठकेषु दत्तयोः पदयोः शुद्ध विकल्पं विचित्य रिक्तस्थानानि पूरयत-

वीरः ______ बालं रक्षति।

  • सिंहेन

  • सिंहात्

अभ्यासः | Q 6. (छ) | Page 96

कोष्ठकेषु दत्तयोः पदयोः शुद्ध विकल्पं विचित्य रिक्तस्थानानि पूरयत-

छात्रः ______ प्रश्नं पृच्छति।

  • आचार्यम्

  • आचार्येण

अभ्यासः | Q 6. (च) | Page 96

कोष्ठकेषु दत्तयोः पदयोः शुद्ध विकल्पं विचित्य रिक्तस्थानानि पूरयत-

______ भीतः मम भ्राता सोपानात् अपतत्। 

  • कुक्कुरेण

  • कुक्कुरात्

अभ्यासः | Q 7. (क) | Page 96

अधोदत्तमञ्जूषातः समुचितविलोमपदानि गृहीत्वा लिखत-

अनादरः - ______

  • तत्र

  • तदानीम्

  • आदरः

  • गुणः

  • पश्चात्

  • असत्यम्

अभ्यासः | Q 7. (ख) | Page 96

अधोदत्तमञ्जूषातः समुचितविलोमपदानि गृहीत्वा लिखत-

दोषः - ______

  • तत्र

  • तदानीम्

  • आदरः

  • गुणः

  • पश्चात्

  • असत्यम्

अभ्यासः | Q 7. (ग) | Page 96

अधोदत्तमञ्जूषातः समुचितविलोमपदानि गृहीत्वा लिखत-

पूर्वम् - ______

  • तत्र

  • तदानीम्

  • आदरः

  • गुणः

  • पश्चात्

  • असत्यम्

अभ्यासः | Q 7. (घ) | Page 96

अधोदत्तमञ्जूषातः समुचितविलोमपदानि गृहीत्वा लिखत-

सत्यम् - ______

  • तत्र

  • तदानीम्

  • आदरः

  • गुणः

  • पश्चात्

  • असत्यम्

अभ्यासः | Q 7. (ङ) | Page 96

अधोदत्तमञ्जूषातः समुचितविलोमपदानि गृहीत्वा लिखत-

इदानीम् - ______

  • तत्र

  • तदानीम्

  • आदरः

  • गुणः

  • पश्चात्

  • असत्यम्

अभ्यासः | Q 7. (च) | Page 96

अधोदत्तमञ्जूषातः समुचितविलोमपदानि गृहीत्वा लिखत-

अत्र - ______

  • तत्र

  • तदानीम्

  • आदरः

  • गुणः

  • पश्चात्

  • असत्यम्

अभ्यासः | Q 8. (क) | Page 96

उदाहरणमनुसृत्य अधोलिखितानि पदानि प्रयुज्य पञ्चवाक्यानि रचयत-

यथाः निष्क्रम्य-शिक्षिका पुस्तकालयात् निष्क्रम्य कक्षा प्रविशति।

उपसृत्य - ______

अभ्यासः | Q 8. (ख) | Page 96

उदाहरणमनुसृत्य अधोलिखितानि पदानि प्रयुज्य पञ्चवाक्यानि रचयत-

यथाः निष्क्रम्य-शिक्षिका पुस्तकालयात् निष्क्रम्य कक्षा प्रविशति।

प्रविश्य – ______ 

अभ्यासः | Q 8. (ग) | Page 96

उदाहरणमनुसृत्य अधोलिखितानि पदानि प्रयुज्य पञ्चवाक्यानि रचयत-

यथाः निष्क्रम्य-शिक्षिका पुस्तकालयात् निष्क्रम्य कक्षा प्रविशति।

द्रष्टुम् – ______

अभ्यासः | Q 8. (घ) | Page 96

उदाहरणमनुसृत्य अधोलिखितानि पदानि प्रयुज्य पञ्चवाक्यानि रचयत-

यथाः निष्क्रम्य- शिक्षिका पुस्तकालयात् निष्क्रम्य कक्षा प्रविशति।

इदानीम् – ______

अभ्यासः | Q 8. (ङ) | Page 96

उदाहरणमनुसृत्य अधोलिखितानि पदानि प्रयुज्य पञ्चवाक्यानि रचयत-

यथाः निष्क्रम्य- शिक्षिका पुस्तकालयात् निष्क्रम्य कक्षा प्रविशति।

अत्र – ______

Solutions for 11: प्राणेभ्योऽपि प्रियः सुह्रद्

अभ्यासः
NCERT solutions for Sanskrit - Shemushi Class 10 chapter 11 - प्राणेभ्योऽपि प्रियः सुह्रद् - Shaalaa.com

NCERT solutions for Sanskrit - Shemushi Class 10 chapter 11 - प्राणेभ्योऽपि प्रियः सुह्रद्

Shaalaa.com has the CBSE Mathematics Sanskrit - Shemushi Class 10 CBSE solutions in a manner that help students grasp basic concepts better and faster. The detailed, step-by-step solutions will help you understand the concepts better and clarify any confusion. NCERT solutions for Mathematics Sanskrit - Shemushi Class 10 CBSE 11 (प्राणेभ्योऽपि प्रियः सुह्रद्) include all questions with answers and detailed explanations. This will clear students' doubts about questions and improve their application skills while preparing for board exams.

Further, we at Shaalaa.com provide such solutions so students can prepare for written exams. NCERT textbook solutions can be a core help for self-study and provide excellent self-help guidance for students.

Concepts covered in Sanskrit - Shemushi Class 10 chapter 11 प्राणेभ्योऽपि प्रियः सुह्रद् are प्राणेभ्योऽपि प्रिय: सुहृद्.

Using NCERT Sanskrit - Shemushi Class 10 solutions प्राणेभ्योऽपि प्रियः सुह्रद् exercise by students is an easy way to prepare for the exams, as they involve solutions arranged chapter-wise and also page-wise. The questions involved in NCERT Solutions are essential questions that can be asked in the final exam. Maximum CBSE Sanskrit - Shemushi Class 10 students prefer NCERT Textbook Solutions to score more in exams.

Get the free view of Chapter 11, प्राणेभ्योऽपि प्रियः सुह्रद् Sanskrit - Shemushi Class 10 additional questions for Mathematics Sanskrit - Shemushi Class 10 CBSE, and you can use Shaalaa.com to keep it handy for your exam preparation.

Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×