Advertisements
Advertisements
प्रश्न
स्थूलाक्षरपदानि आधृत्य प्रश्ननिर्माणं कुरुत-
प्रीताभ्यः प्रकृतिभ्यः राजानः प्रतिप्रियमिच्छन्ति।
उत्तर
प्रीताभ्यः प्रकृतिभ्यः के प्रतिप्रियमिच्छन्ति?
APPEARS IN
संबंधित प्रश्न
चन्दनदासः कस्य गृहजनं स्वगृहे रक्षति स्म?
पाठेऽस्मिन् चन्दनदासस्य तुलना केन सह कृता?
प्रीताभ्यः प्रकृतिभ्यः प्रतिप्रियं के इच्छन्ति?
स्थूलाक्षरपदानि आधृत्य प्रश्ननिर्माणं कुरुत-
प्राणेभ्योऽपि प्रियः सुहृत्।
स्थूलाक्षरपदानि आधृत्य प्रश्ननिर्माणं कुरुत-
तृणानाम् अग्निना सह विरोधो भवति।
यथानिर्देशमुत्तरत-
‘अखण्डिता मे वणिज्या’-अस्मिन् वाक्ये क्रियापदं किम्?
कोष्ठकेषु दत्तयोः पदयोः शुद्ध विकल्पं विचित्य रिक्तस्थानानि पूरयत-
______ विना इदं दुष्करं कः कुर्यात्।
कोष्ठकेषु दत्तयोः पदयोः शुद्ध विकल्पं विचित्य रिक्तस्थानानि पूरयत-
आर्यस्य ______ अखण्डिता मे वणिज्या।
कोष्ठकेषु दत्तयोः पदयोः शुद्ध विकल्पं विचित्य रिक्तस्थानानि पूरयत-
अलम् ______।
कोष्ठकेषु दत्तयोः पदयोः शुद्ध विकल्पं विचित्य रिक्तस्थानानि पूरयत-
वीरः ______ बालं रक्षति।
कोष्ठकेषु दत्तयोः पदयोः शुद्ध विकल्पं विचित्य रिक्तस्थानानि पूरयत-
______ भीतः मम भ्राता सोपानात् अपतत्।
अधोदत्तमञ्जूषातः समुचितविलोमपदानि गृहीत्वा लिखत-
दोषः - ______
अधोदत्तमञ्जूषातः समुचितविलोमपदानि गृहीत्वा लिखत-
अत्र - ______
उदाहरणमनुसृत्य अधोलिखितानि पदानि प्रयुज्य पञ्चवाक्यानि रचयत-
यथाः निष्क्रम्य-शिक्षिका पुस्तकालयात् निष्क्रम्य कक्षा प्रविशति।
उपसृत्य - ______
उदाहरणमनुसृत्य अधोलिखितानि पदानि प्रयुज्य पञ्चवाक्यानि रचयत-
यथाः निष्क्रम्य-शिक्षिका पुस्तकालयात् निष्क्रम्य कक्षा प्रविशति।
द्रष्टुम् – ______
उदाहरणमनुसृत्य अधोलिखितानि पदानि प्रयुज्य पञ्चवाक्यानि रचयत-
यथाः निष्क्रम्य- शिक्षिका पुस्तकालयात् निष्क्रम्य कक्षा प्रविशति।
इदानीम् – ______
तृणानां केन सह विरोधः अस्ति?