Advertisements
Advertisements
प्रश्न
उदाहरणमनुसृत्य अधोलिखितानि पदानि प्रयुज्य पञ्चवाक्यानि रचयत-
यथाः निष्क्रम्य-शिक्षिका पुस्तकालयात् निष्क्रम्य कक्षा प्रविशति।
द्रष्टुम् – ______
उत्तर
द्रष्टुम् – बाल: मातरं द्रष्टुम् इच्छति।
APPEARS IN
संबंधित प्रश्न
चाणक्यः कं द्रष्टुम् इच्छति?
कः शङ्कनीयः भवति?
पाठेऽस्मिन् चन्दनदासस्य तुलना केन सह कृता?
प्रीताभ्यः प्रकृतिभ्यः प्रतिप्रियं के इच्छन्ति?
कस्य प्रसादेन चन्दनदासस्य वणिज्या अखण्डिता?
स्थूलाक्षरपदानि आधृत्य प्रश्ननिर्माणं कुरुत-
शिविना विना इदं दुष्कर कार्य कः कुर्यात्।
स्थूलाक्षरपदानि आधृत्य प्रश्ननिर्माणं कुरुत-
आर्यस्य प्रसादेन मे वणिज्या अखण्डिता।
स्थूलाक्षरपदानि आधृत्य प्रश्ननिर्माणं कुरुत-
प्रीताभ्यः प्रकृतिभ्यः राजानः प्रतिप्रियमिच्छन्ति।
स्थूलाक्षरपदानि आधृत्य प्रश्ननिर्माणं कुरुत-
तृणानाम् अग्निना सह विरोधो भवति।
निर्देशानुसार सन्धिं / सन्धिविच्छेदं कुरुत-
यथा- कः + अपि – कोऽपि
प्राणेभ्य: + अपि – ______
______ + अस्मि – सज्जोऽस्मि
आत्मनः + ______ – आत्मनोऽधिकारसदृशम्
कोष्ठकेषु दत्तयोः पदयोः शुद्ध विकल्पं विचित्य रिक्तस्थानानि पूरयत-
अलम् ______।
अधोदत्तमञ्जूषातः समुचितविलोमपदानि गृहीत्वा लिखत-
अनादरः - ______
अधोदत्तमञ्जूषातः समुचितविलोमपदानि गृहीत्वा लिखत-
पूर्वम् - ______
उदाहरणमनुसृत्य अधोलिखितानि पदानि प्रयुज्य पञ्चवाक्यानि रचयत-
यथाः निष्क्रम्य-शिक्षिका पुस्तकालयात् निष्क्रम्य कक्षा प्रविशति।
प्रविश्य – ______
उदाहरणमनुसृत्य अधोलिखितानि पदानि प्रयुज्य पञ्चवाक्यानि रचयत-
यथाः निष्क्रम्य- शिक्षिका पुस्तकालयात् निष्क्रम्य कक्षा प्रविशति।
इदानीम् – ______
तृणानां केन सह विरोधः अस्ति?