मराठी

कोष्ठकेषु दत्तयोः पदयोः शुद्ध विकल्पं विचित्य रिक्तस्थानानि पूरयत- वीरः ______ बालं रक्षति। - Sanskrit

Advertisements
Advertisements

प्रश्न

कोष्ठकेषु दत्तयोः पदयोः शुद्ध विकल्पं विचित्य रिक्तस्थानानि पूरयत-

वीरः ______ बालं रक्षति।

पर्याय

  • सिंहेन

  • सिंहात्

MCQ
रिकाम्या जागा भरा

उत्तर

वीरः सिंहात् बालं रक्षति।

shaalaa.com
प्राणेभ्योऽपि प्रिय: सुहृद्
  या प्रश्नात किंवा उत्तरात काही त्रुटी आहे का?
पाठ 11: प्राणेभ्योऽपि प्रियः सुह्रद् - अभ्यासः [पृष्ठ ९६]

APPEARS IN

एनसीईआरटी Sanskrit - Shemushi Class 10
पाठ 11 प्राणेभ्योऽपि प्रियः सुह्रद्
अभ्यासः | Q 6. (ङ) | पृष्ठ ९६

संबंधित प्रश्‍न

 क: चन्दनदासं द्रष्टुम् इच्छति?


चन्दनदासस्य वणिज्या कीदृशी आसीत्?


 चाणक्यः कं द्रष्टुम् इच्छति?


 चन्दनदासः कस्य गृहजनं स्वगृहे रक्षति स्म?


पाठेऽस्मिन् चन्दनदासस्य तुलना केन सह कृता?


कस्य प्रसादेन चन्दनदासस्य वणिज्या अखण्डिता?


स्थूलाक्षरपदानि आधृत्य प्रश्ननिर्माणं कुरुत-

 शिविना विना इदं दुष्कर कार्य कः कुर्यात्।


स्थूलाक्षरपदानि आधृत्य प्रश्ननिर्माणं कुरुत-

 प्राणेभ्योऽपि प्रियः सुहृत्


स्थूलाक्षरपदानि आधृत्य प्रश्ननिर्माणं कुरुत-

तृणानाम् अग्निना सह विरोधो भवति।


यथानिर्देशमुत्तरत-

‘अखण्डिता मे वणिज्या’-अस्मिन् वाक्ये क्रियापदं किम्?


यथानिर्देशमुत्तरत-

पूर्वम् ‘अनृतम्’ इदानीम् आसीत् इति परस्परविरुद्ध वचने-अस्मात् वाक्यात् ‘अधुना’ इति पदस्य समानार्थकपदं चित्वा लिखत।


कोष्ठकेषु दत्तयोः पदयोः शुद्ध विकल्पं विचित्य रिक्तस्थानानि पूरयत-

______ विना इदं दुष्करं कः कुर्यात्।


कोष्ठकेषु दत्तयोः पदयोः शुद्ध विकल्पं विचित्य रिक्तस्थानानि पूरयत-

आर्यस्य ______ अखण्डिता मे वणिज्या। 


कोष्ठकेषु दत्तयोः पदयोः शुद्ध विकल्पं विचित्य रिक्तस्थानानि पूरयत-

______ भीतः मम भ्राता सोपानात् अपतत्। 


कोष्ठकेषु दत्तयोः पदयोः शुद्ध विकल्पं विचित्य रिक्तस्थानानि पूरयत-

छात्रः ______ प्रश्नं पृच्छति।


अधोदत्तमञ्जूषातः समुचितविलोमपदानि गृहीत्वा लिखत-

अनादरः - ______


उदाहरणमनुसृत्य अधोलिखितानि पदानि प्रयुज्य पञ्चवाक्यानि रचयत-

यथाः निष्क्रम्य-शिक्षिका पुस्तकालयात् निष्क्रम्य कक्षा प्रविशति।

द्रष्टुम् – ______


उदाहरणमनुसृत्य अधोलिखितानि पदानि प्रयुज्य पञ्चवाक्यानि रचयत-

यथाः निष्क्रम्य- शिक्षिका पुस्तकालयात् निष्क्रम्य कक्षा प्रविशति।

अत्र – ______


 तृणानां केन सह विरोधः अस्ति?


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×