मराठी

अधोदत्तमञ्जूषातः समुचितविलोमपदानि गृहीत्वा लिखत- दोषः - ______ - Sanskrit

Advertisements
Advertisements

प्रश्न

अधोदत्तमञ्जूषातः समुचितविलोमपदानि गृहीत्वा लिखत-

दोषः - ______

पर्याय

  • तत्र

  • तदानीम्

  • आदरः

  • गुणः

  • पश्चात्

  • असत्यम्

MCQ
एक शब्द/वाक्यांश उत्तर

उत्तर

दोषः - गुणः

shaalaa.com
प्राणेभ्योऽपि प्रिय: सुहृद्
  या प्रश्नात किंवा उत्तरात काही त्रुटी आहे का?
पाठ 11: प्राणेभ्योऽपि प्रियः सुह्रद् - अभ्यासः [पृष्ठ ९६]

APPEARS IN

एनसीईआरटी Sanskrit - Shemushi Class 10
पाठ 11 प्राणेभ्योऽपि प्रियः सुह्रद्
अभ्यासः | Q 7. (ख) | पृष्ठ ९६

संबंधित प्रश्‍न

 कः शङ्कनीयः भवति?


 चन्दनदासः कस्य गृहजनं स्वगृहे रक्षति स्म?


पाठेऽस्मिन् चन्दनदासस्य तुलना केन सह कृता?


प्रीताभ्यः प्रकृतिभ्यः प्रतिप्रियं के इच्छन्ति?


स्थूलाक्षरपदानि आधृत्य प्रश्ननिर्माणं कुरुत-

 प्राणेभ्योऽपि प्रियः सुहृत्


यथानिर्देशमुत्तरत-

‘अखण्डिता मे वणिज्या’-अस्मिन् वाक्ये क्रियापदं किम्?


यथानिर्देशमुत्तरत-

पूर्वम् ‘अनृतम्’ इदानीम् आसीत् इति परस्परविरुद्ध वचने-अस्मात् वाक्यात् ‘अधुना’ इति पदस्य समानार्थकपदं चित्वा लिखत।


यथानिर्देशमुत्तरत-

‘आर्य! किं में भयं दर्शयसि’ अत्र ‘आर्य’ इति सम्बोधनपद कस्मै प्रयुक्तम्?


यथानिर्देशमुत्तरत-

प्रीताभ्यः प्रकृतिभ्यः प्रतिप्रियमिच्छन्ति राजानः’ अस्मिन् वाक्ये कर्तृपदं किम्?


यथानिर्देशमुत्तरत-

‘तस्मिन् समये आसीदस्मद्गृहे’ अस्मिन् वाक्ये विशेष्यपद किम्?


निर्देशानुसार सन्धिं / सन्धिविच्छेदं कुरुत-

यथा- सत् + चित् – सच्चित्
शरत् + चन्द्र: – ______
कदाचित् + च – ______


कोष्ठकेषु दत्तयोः पदयोः शुद्ध विकल्पं विचित्य रिक्तस्थानानि पूरयत-

आर्यस्य ______ अखण्डिता मे वणिज्या। 


कोष्ठकेषु दत्तयोः पदयोः शुद्ध विकल्पं विचित्य रिक्तस्थानानि पूरयत-

______ भीतः मम भ्राता सोपानात् अपतत्। 


अधोदत्तमञ्जूषातः समुचितविलोमपदानि गृहीत्वा लिखत-

पूर्वम् - ______


 तृणानां केन सह विरोधः अस्ति?


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×