हिंदी

अधोदत्तमञ्जूषातः समुचितविलोमपदानि गृहीत्वा लिखत- दोषः - ______ - Sanskrit

Advertisements
Advertisements

प्रश्न

अधोदत्तमञ्जूषातः समुचितविलोमपदानि गृहीत्वा लिखत-

दोषः - ______

विकल्प

  • तत्र

  • तदानीम्

  • आदरः

  • गुणः

  • पश्चात्

  • असत्यम्

MCQ
एक शब्द/वाक्यांश उत्तर

उत्तर

दोषः - गुणः

shaalaa.com
प्राणेभ्योऽपि प्रिय: सुहृद्
  क्या इस प्रश्न या उत्तर में कोई त्रुटि है?
अध्याय 11: प्राणेभ्योऽपि प्रियः सुह्रद् - अभ्यासः [पृष्ठ ९६]

APPEARS IN

एनसीईआरटी Sanskrit - Shemushi Class 10
अध्याय 11 प्राणेभ्योऽपि प्रियः सुह्रद्
अभ्यासः | Q 7. (ख) | पृष्ठ ९६

संबंधित प्रश्न

 क: चन्दनदासं द्रष्टुम् इच्छति?


चन्दनदासस्य वणिज्या कीदृशी आसीत्?


किं दोषम् उत्पादयति?


 चाणक्यः कं द्रष्टुम् इच्छति?


स्थूलाक्षरपदानि आधृत्य प्रश्ननिर्माणं कुरुत-

आर्यस्य प्रसादेन मे वणिज्या अखण्डिता।


स्थूलाक्षरपदानि आधृत्य प्रश्ननिर्माणं कुरुत-

प्रीताभ्यः प्रकृतिभ्यः राजानः प्रतिप्रियमिच्छन्ति।


यथानिर्देशमुत्तरत-

‘अखण्डिता मे वणिज्या’-अस्मिन् वाक्ये क्रियापदं किम्?


यथानिर्देशमुत्तरत-

‘तस्मिन् समये आसीदस्मद्गृहे’ अस्मिन् वाक्ये विशेष्यपद किम्?


निर्देशानुसार सन्धिं / सन्धिविच्छेदं कुरुत-

यथा- कः + अपि – कोऽपि

प्राणेभ्य: + अपि – ______
______ + अस्मि – सज्जोऽस्मि
आत्मनः + ______ – आत्मनोऽधिकारसदृशम्


कोष्ठकेषु दत्तयोः पदयोः शुद्ध विकल्पं विचित्य रिक्तस्थानानि पूरयत-

आर्यस्य ______ अखण्डिता मे वणिज्या। 


कोष्ठकेषु दत्तयोः पदयोः शुद्ध विकल्पं विचित्य रिक्तस्थानानि पूरयत-

अलम् ______।


कोष्ठकेषु दत्तयोः पदयोः शुद्ध विकल्पं विचित्य रिक्तस्थानानि पूरयत-

छात्रः ______ प्रश्नं पृच्छति।


अधोदत्तमञ्जूषातः समुचितविलोमपदानि गृहीत्वा लिखत-

अनादरः - ______


अधोदत्तमञ्जूषातः समुचितविलोमपदानि गृहीत्वा लिखत-

अत्र - ______


उदाहरणमनुसृत्य अधोलिखितानि पदानि प्रयुज्य पञ्चवाक्यानि रचयत-

यथाः निष्क्रम्य-शिक्षिका पुस्तकालयात् निष्क्रम्य कक्षा प्रविशति।

उपसृत्य - ______


उदाहरणमनुसृत्य अधोलिखितानि पदानि प्रयुज्य पञ्चवाक्यानि रचयत-

यथाः निष्क्रम्य-शिक्षिका पुस्तकालयात् निष्क्रम्य कक्षा प्रविशति।

प्रविश्य – ______ 


उदाहरणमनुसृत्य अधोलिखितानि पदानि प्रयुज्य पञ्चवाक्यानि रचयत-

यथाः निष्क्रम्य- शिक्षिका पुस्तकालयात् निष्क्रम्य कक्षा प्रविशति।

इदानीम् – ______


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×