Advertisements
Advertisements
प्रश्न
किं दोषम् उत्पादयति?
उत्तर
ततस्तत्प्रच्छादनम्।
APPEARS IN
संबंधित प्रश्न
कः शङ्कनीयः भवति?
चन्दनदासः कस्य गृहजनं स्वगृहे रक्षति स्म?
पाठेऽस्मिन् चन्दनदासस्य तुलना केन सह कृता?
प्रीताभ्यः प्रकृतिभ्यः प्रतिप्रियं के इच्छन्ति?
स्थूलाक्षरपदानि आधृत्य प्रश्ननिर्माणं कुरुत-
प्रीताभ्यः प्रकृतिभ्यः राजानः प्रतिप्रियमिच्छन्ति।
स्थूलाक्षरपदानि आधृत्य प्रश्ननिर्माणं कुरुत-
तृणानाम् अग्निना सह विरोधो भवति।
यथानिर्देशमुत्तरत-
‘अखण्डिता मे वणिज्या’-अस्मिन् वाक्ये क्रियापदं किम्?
यथानिर्देशमुत्तरत-
पूर्वम् ‘अनृतम्’ इदानीम् आसीत् इति परस्परविरुद्ध वचने-अस्मात् वाक्यात् ‘अधुना’ इति पदस्य समानार्थकपदं चित्वा लिखत।
यथानिर्देशमुत्तरत-
प्रीताभ्यः प्रकृतिभ्यः प्रतिप्रियमिच्छन्ति राजानः’ अस्मिन् वाक्ये कर्तृपदं किम्?
यथानिर्देशमुत्तरत-
‘तस्मिन् समये आसीदस्मद्गृहे’ अस्मिन् वाक्ये विशेष्यपद किम्?
निर्देशानुसार सन्धिं / सन्धिविच्छेदं कुरुत-
यथा- सत् + चित् – सच्चित्
शरत् + चन्द्र: – ______
कदाचित् + च – ______
कोष्ठकेषु दत्तयोः पदयोः शुद्ध विकल्पं विचित्य रिक्तस्थानानि पूरयत-
______ इदं वृत्तान्तं निवेदयामि।
कोष्ठकेषु दत्तयोः पदयोः शुद्ध विकल्पं विचित्य रिक्तस्थानानि पूरयत-
वीरः ______ बालं रक्षति।
अधोदत्तमञ्जूषातः समुचितविलोमपदानि गृहीत्वा लिखत-
सत्यम् - ______
अधोदत्तमञ्जूषातः समुचितविलोमपदानि गृहीत्वा लिखत-
अत्र - ______
उदाहरणमनुसृत्य अधोलिखितानि पदानि प्रयुज्य पञ्चवाक्यानि रचयत-
यथाः निष्क्रम्य-शिक्षिका पुस्तकालयात् निष्क्रम्य कक्षा प्रविशति।
उपसृत्य - ______
उदाहरणमनुसृत्य अधोलिखितानि पदानि प्रयुज्य पञ्चवाक्यानि रचयत-
यथाः निष्क्रम्य-शिक्षिका पुस्तकालयात् निष्क्रम्य कक्षा प्रविशति।
प्रविश्य – ______
उदाहरणमनुसृत्य अधोलिखितानि पदानि प्रयुज्य पञ्चवाक्यानि रचयत-
यथाः निष्क्रम्य-शिक्षिका पुस्तकालयात् निष्क्रम्य कक्षा प्रविशति।
द्रष्टुम् – ______