हिंदी

स्थूलाक्षरपदानि आधृत्य प्रश्ननिर्माणं कुरुत- तृणानाम् अग्निना सह विरोधो भवति। - Sanskrit

Advertisements
Advertisements

प्रश्न

स्थूलाक्षरपदानि आधृत्य प्रश्ननिर्माणं कुरुत-

तृणानाम् अग्निना सह विरोधो भवति।

एक पंक्ति में उत्तर

उत्तर

केषाम् अग्निना सह विरोधो भवति?

shaalaa.com
प्राणेभ्योऽपि प्रिय: सुहृद्
  क्या इस प्रश्न या उत्तर में कोई त्रुटि है?
अध्याय 11: प्राणेभ्योऽपि प्रियः सुह्रद् - अभ्यासः [पृष्ठ ९५]

APPEARS IN

एनसीईआरटी Sanskrit - Shemushi Class 10
अध्याय 11 प्राणेभ्योऽपि प्रियः सुह्रद्
अभ्यासः | Q 3. (ङ) | पृष्ठ ९५

संबंधित प्रश्न

 क: चन्दनदासं द्रष्टुम् इच्छति?


किं दोषम् उत्पादयति?


 कः शङ्कनीयः भवति?


पाठेऽस्मिन् चन्दनदासस्य तुलना केन सह कृता?


प्रीताभ्यः प्रकृतिभ्यः प्रतिप्रियं के इच्छन्ति?


कस्य प्रसादेन चन्दनदासस्य वणिज्या अखण्डिता?


स्थूलाक्षरपदानि आधृत्य प्रश्ननिर्माणं कुरुत-

 प्राणेभ्योऽपि प्रियः सुहृत्


स्थूलाक्षरपदानि आधृत्य प्रश्ननिर्माणं कुरुत-

आर्यस्य प्रसादेन मे वणिज्या अखण्डिता।


स्थूलाक्षरपदानि आधृत्य प्रश्ननिर्माणं कुरुत-

प्रीताभ्यः प्रकृतिभ्यः राजानः प्रतिप्रियमिच्छन्ति।


यथानिर्देशमुत्तरत-

‘अखण्डिता मे वणिज्या’-अस्मिन् वाक्ये क्रियापदं किम्?


यथानिर्देशमुत्तरत-

प्रीताभ्यः प्रकृतिभ्यः प्रतिप्रियमिच्छन्ति राजानः’ अस्मिन् वाक्ये कर्तृपदं किम्?


यथानिर्देशमुत्तरत-

‘तस्मिन् समये आसीदस्मद्गृहे’ अस्मिन् वाक्ये विशेष्यपद किम्?


निर्देशानुसार सन्धिं / सन्धिविच्छेदं कुरुत-

यथा- कः + अपि – कोऽपि

प्राणेभ्य: + अपि – ______
______ + अस्मि – सज्जोऽस्मि
आत्मनः + ______ – आत्मनोऽधिकारसदृशम्


कोष्ठकेषु दत्तयोः पदयोः शुद्ध विकल्पं विचित्य रिक्तस्थानानि पूरयत-

______ इदं वृत्तान्तं निवेदयामि।


कोष्ठकेषु दत्तयोः पदयोः शुद्ध विकल्पं विचित्य रिक्तस्थानानि पूरयत-

आर्यस्य ______ अखण्डिता मे वणिज्या। 


कोष्ठकेषु दत्तयोः पदयोः शुद्ध विकल्पं विचित्य रिक्तस्थानानि पूरयत-

अलम् ______।


उदाहरणमनुसृत्य अधोलिखितानि पदानि प्रयुज्य पञ्चवाक्यानि रचयत-

यथाः निष्क्रम्य-शिक्षिका पुस्तकालयात् निष्क्रम्य कक्षा प्रविशति।

उपसृत्य - ______


उदाहरणमनुसृत्य अधोलिखितानि पदानि प्रयुज्य पञ्चवाक्यानि रचयत-

यथाः निष्क्रम्य-शिक्षिका पुस्तकालयात् निष्क्रम्य कक्षा प्रविशति।

प्रविश्य – ______ 


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×