हिंदी

यथानिर्देशमुत्तरत- प्रीताभ्यः प्रकृतिभ्यः प्रतिप्रियमिच्छन्ति राजानः’ अस्मिन् वाक्ये कर्तृपदं किम्? - Sanskrit

Advertisements
Advertisements

प्रश्न

यथानिर्देशमुत्तरत-

प्रीताभ्यः प्रकृतिभ्यः प्रतिप्रियमिच्छन्ति राजानः’ अस्मिन् वाक्ये कर्तृपदं किम्?

एक शब्द/वाक्यांश उत्तर

उत्तर

राजानः।

shaalaa.com
प्राणेभ्योऽपि प्रिय: सुहृद्
  क्या इस प्रश्न या उत्तर में कोई त्रुटि है?
अध्याय 11: प्राणेभ्योऽपि प्रियः सुह्रद् - अभ्यासः [पृष्ठ ९५]

APPEARS IN

एनसीईआरटी Sanskrit - Shemushi Class 10
अध्याय 11 प्राणेभ्योऽपि प्रियः सुह्रद्
अभ्यासः | Q 4. (घ) | पृष्ठ ९५

संबंधित प्रश्न

किं दोषम् उत्पादयति?


पाठेऽस्मिन् चन्दनदासस्य तुलना केन सह कृता?


प्रीताभ्यः प्रकृतिभ्यः प्रतिप्रियं के इच्छन्ति?


कस्य प्रसादेन चन्दनदासस्य वणिज्या अखण्डिता?


स्थूलाक्षरपदानि आधृत्य प्रश्ननिर्माणं कुरुत-

 शिविना विना इदं दुष्कर कार्य कः कुर्यात्।


स्थूलाक्षरपदानि आधृत्य प्रश्ननिर्माणं कुरुत-

प्रीताभ्यः प्रकृतिभ्यः राजानः प्रतिप्रियमिच्छन्ति।


यथानिर्देशमुत्तरत-

पूर्वम् ‘अनृतम्’ इदानीम् आसीत् इति परस्परविरुद्ध वचने-अस्मात् वाक्यात् ‘अधुना’ इति पदस्य समानार्थकपदं चित्वा लिखत।


निर्देशानुसार सन्धिं / सन्धिविच्छेदं कुरुत-

यथा- सत् + चित् – सच्चित्
शरत् + चन्द्र: – ______
कदाचित् + च – ______


कोष्ठकेषु दत्तयोः पदयोः शुद्ध विकल्पं विचित्य रिक्तस्थानानि पूरयत-

______ विना इदं दुष्करं कः कुर्यात्।


कोष्ठकेषु दत्तयोः पदयोः शुद्ध विकल्पं विचित्य रिक्तस्थानानि पूरयत-

अलम् ______।


कोष्ठकेषु दत्तयोः पदयोः शुद्ध विकल्पं विचित्य रिक्तस्थानानि पूरयत-

वीरः ______ बालं रक्षति।


कोष्ठकेषु दत्तयोः पदयोः शुद्ध विकल्पं विचित्य रिक्तस्थानानि पूरयत-

छात्रः ______ प्रश्नं पृच्छति।


अधोदत्तमञ्जूषातः समुचितविलोमपदानि गृहीत्वा लिखत-

पूर्वम् - ______


अधोदत्तमञ्जूषातः समुचितविलोमपदानि गृहीत्वा लिखत-

सत्यम् - ______


अधोदत्तमञ्जूषातः समुचितविलोमपदानि गृहीत्वा लिखत-

इदानीम् - ______


अधोदत्तमञ्जूषातः समुचितविलोमपदानि गृहीत्वा लिखत-

अत्र - ______


उदाहरणमनुसृत्य अधोलिखितानि पदानि प्रयुज्य पञ्चवाक्यानि रचयत-

यथाः निष्क्रम्य-शिक्षिका पुस्तकालयात् निष्क्रम्य कक्षा प्रविशति।

प्रविश्य – ______ 


 तृणानां केन सह विरोधः अस्ति?


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×