Advertisements
Advertisements
प्रश्न
अधोदत्तमञ्जूषातः समुचितविलोमपदानि गृहीत्वा लिखत-
अत्र - ______
विकल्प
तत्र
तदानीम्
आदरः
गुणः
पश्चात्
असत्यम्
उत्तर
अत्र - तत्र
APPEARS IN
संबंधित प्रश्न
क: चन्दनदासं द्रष्टुम् इच्छति?
चाणक्यः कं द्रष्टुम् इच्छति?
चन्दनदासः कस्य गृहजनं स्वगृहे रक्षति स्म?
पाठेऽस्मिन् चन्दनदासस्य तुलना केन सह कृता?
प्रीताभ्यः प्रकृतिभ्यः प्रतिप्रियं के इच्छन्ति?
कस्य प्रसादेन चन्दनदासस्य वणिज्या अखण्डिता?
स्थूलाक्षरपदानि आधृत्य प्रश्ननिर्माणं कुरुत-
आर्यस्य प्रसादेन मे वणिज्या अखण्डिता।
यथानिर्देशमुत्तरत-
‘अखण्डिता मे वणिज्या’-अस्मिन् वाक्ये क्रियापदं किम्?
यथानिर्देशमुत्तरत-
पूर्वम् ‘अनृतम्’ इदानीम् आसीत् इति परस्परविरुद्ध वचने-अस्मात् वाक्यात् ‘अधुना’ इति पदस्य समानार्थकपदं चित्वा लिखत।
निर्देशानुसार सन्धिं / सन्धिविच्छेदं कुरुत-
यथा- सत् + चित् – सच्चित्
शरत् + चन्द्र: – ______
कदाचित् + च – ______
कोष्ठकेषु दत्तयोः पदयोः शुद्ध विकल्पं विचित्य रिक्तस्थानानि पूरयत-
______ इदं वृत्तान्तं निवेदयामि।
कोष्ठकेषु दत्तयोः पदयोः शुद्ध विकल्पं विचित्य रिक्तस्थानानि पूरयत-
आर्यस्य ______ अखण्डिता मे वणिज्या।
कोष्ठकेषु दत्तयोः पदयोः शुद्ध विकल्पं विचित्य रिक्तस्थानानि पूरयत-
अलम् ______।
कोष्ठकेषु दत्तयोः पदयोः शुद्ध विकल्पं विचित्य रिक्तस्थानानि पूरयत-
छात्रः ______ प्रश्नं पृच्छति।
अधोदत्तमञ्जूषातः समुचितविलोमपदानि गृहीत्वा लिखत-
सत्यम् - ______
अधोदत्तमञ्जूषातः समुचितविलोमपदानि गृहीत्वा लिखत-
इदानीम् - ______
उदाहरणमनुसृत्य अधोलिखितानि पदानि प्रयुज्य पञ्चवाक्यानि रचयत-
यथाः निष्क्रम्य-शिक्षिका पुस्तकालयात् निष्क्रम्य कक्षा प्रविशति।
उपसृत्य - ______
उदाहरणमनुसृत्य अधोलिखितानि पदानि प्रयुज्य पञ्चवाक्यानि रचयत-
यथाः निष्क्रम्य-शिक्षिका पुस्तकालयात् निष्क्रम्य कक्षा प्रविशति।
प्रविश्य – ______
तृणानां केन सह विरोधः अस्ति?