English

अधोदत्तमञ्जूषातः समुचितविलोमपदानि गृहीत्वा लिखत- अत्र - ______ - Sanskrit

Advertisements
Advertisements

Question

अधोदत्तमञ्जूषातः समुचितविलोमपदानि गृहीत्वा लिखत-

अत्र - ______

Options

  • तत्र

  • तदानीम्

  • आदरः

  • गुणः

  • पश्चात्

  • असत्यम्

MCQ
One Word/Term Answer

Solution

अत्र - तत्र

shaalaa.com
प्राणेभ्योऽपि प्रिय: सुहृद्
  Is there an error in this question or solution?
Chapter 11: प्राणेभ्योऽपि प्रियः सुह्रद् - अभ्यासः [Page 96]

APPEARS IN

NCERT Sanskrit - Shemushi Class 10
Chapter 11 प्राणेभ्योऽपि प्रियः सुह्रद्
अभ्यासः | Q 7. (च) | Page 96

RELATED QUESTIONS

 क: चन्दनदासं द्रष्टुम् इच्छति?


 चाणक्यः कं द्रष्टुम् इच्छति?


 कः शङ्कनीयः भवति?


प्रीताभ्यः प्रकृतिभ्यः प्रतिप्रियं के इच्छन्ति?


कस्य प्रसादेन चन्दनदासस्य वणिज्या अखण्डिता?


स्थूलाक्षरपदानि आधृत्य प्रश्ननिर्माणं कुरुत-

 शिविना विना इदं दुष्कर कार्य कः कुर्यात्।


स्थूलाक्षरपदानि आधृत्य प्रश्ननिर्माणं कुरुत-

प्रीताभ्यः प्रकृतिभ्यः राजानः प्रतिप्रियमिच्छन्ति।


स्थूलाक्षरपदानि आधृत्य प्रश्ननिर्माणं कुरुत-

तृणानाम् अग्निना सह विरोधो भवति।


यथानिर्देशमुत्तरत-

प्रीताभ्यः प्रकृतिभ्यः प्रतिप्रियमिच्छन्ति राजानः’ अस्मिन् वाक्ये कर्तृपदं किम्?


निर्देशानुसार सन्धिं / सन्धिविच्छेदं कुरुत-

यथा- कः + अपि – कोऽपि

प्राणेभ्य: + अपि – ______
______ + अस्मि – सज्जोऽस्मि
आत्मनः + ______ – आत्मनोऽधिकारसदृशम्


कोष्ठकेषु दत्तयोः पदयोः शुद्ध विकल्पं विचित्य रिक्तस्थानानि पूरयत-

आर्यस्य ______ अखण्डिता मे वणिज्या। 


कोष्ठकेषु दत्तयोः पदयोः शुद्ध विकल्पं विचित्य रिक्तस्थानानि पूरयत-

अलम् ______।


कोष्ठकेषु दत्तयोः पदयोः शुद्ध विकल्पं विचित्य रिक्तस्थानानि पूरयत-

______ भीतः मम भ्राता सोपानात् अपतत्। 


कोष्ठकेषु दत्तयोः पदयोः शुद्ध विकल्पं विचित्य रिक्तस्थानानि पूरयत-

छात्रः ______ प्रश्नं पृच्छति।


अधोदत्तमञ्जूषातः समुचितविलोमपदानि गृहीत्वा लिखत-

अनादरः - ______


अधोदत्तमञ्जूषातः समुचितविलोमपदानि गृहीत्वा लिखत-

सत्यम् - ______


उदाहरणमनुसृत्य अधोलिखितानि पदानि प्रयुज्य पञ्चवाक्यानि रचयत-

यथाः निष्क्रम्य-शिक्षिका पुस्तकालयात् निष्क्रम्य कक्षा प्रविशति।

द्रष्टुम् – ______


उदाहरणमनुसृत्य अधोलिखितानि पदानि प्रयुज्य पञ्चवाक्यानि रचयत-

यथाः निष्क्रम्य- शिक्षिका पुस्तकालयात् निष्क्रम्य कक्षा प्रविशति।

अत्र – ______


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×