Advertisements
Advertisements
प्रश्न
चन्दनदासः कस्य गृहजनं स्वगृहे रक्षति स्म?
उत्तर
चन्दनदासः अमात्यराक्षसस्य गृहजनं स्वगृहे रक्षतिः।
APPEARS IN
संबंधित प्रश्न
क: चन्दनदासं द्रष्टुम् इच्छति?
चन्दनदासस्य वणिज्या कीदृशी आसीत्?
चाणक्यः कं द्रष्टुम् इच्छति?
प्रीताभ्यः प्रकृतिभ्यः प्रतिप्रियं के इच्छन्ति?
स्थूलाक्षरपदानि आधृत्य प्रश्ननिर्माणं कुरुत-
शिविना विना इदं दुष्कर कार्य कः कुर्यात्।
स्थूलाक्षरपदानि आधृत्य प्रश्ननिर्माणं कुरुत-
आर्यस्य प्रसादेन मे वणिज्या अखण्डिता।
स्थूलाक्षरपदानि आधृत्य प्रश्ननिर्माणं कुरुत-
प्रीताभ्यः प्रकृतिभ्यः राजानः प्रतिप्रियमिच्छन्ति।
स्थूलाक्षरपदानि आधृत्य प्रश्ननिर्माणं कुरुत-
तृणानाम् अग्निना सह विरोधो भवति।
यथानिर्देशमुत्तरत-
‘आर्य! किं में भयं दर्शयसि’ अत्र ‘आर्य’ इति सम्बोधनपद कस्मै प्रयुक्तम्?
निर्देशानुसार सन्धिं / सन्धिविच्छेदं कुरुत-
यथा- सत् + चित् – सच्चित्
शरत् + चन्द्र: – ______
कदाचित् + च – ______
कोष्ठकेषु दत्तयोः पदयोः शुद्ध विकल्पं विचित्य रिक्तस्थानानि पूरयत-
अलम् ______।
कोष्ठकेषु दत्तयोः पदयोः शुद्ध विकल्पं विचित्य रिक्तस्थानानि पूरयत-
वीरः ______ बालं रक्षति।
अधोदत्तमञ्जूषातः समुचितविलोमपदानि गृहीत्वा लिखत-
अनादरः - ______
अधोदत्तमञ्जूषातः समुचितविलोमपदानि गृहीत्वा लिखत-
दोषः - ______
अधोदत्तमञ्जूषातः समुचितविलोमपदानि गृहीत्वा लिखत-
पूर्वम् - ______
अधोदत्तमञ्जूषातः समुचितविलोमपदानि गृहीत्वा लिखत-
इदानीम् - ______
उदाहरणमनुसृत्य अधोलिखितानि पदानि प्रयुज्य पञ्चवाक्यानि रचयत-
यथाः निष्क्रम्य- शिक्षिका पुस्तकालयात् निष्क्रम्य कक्षा प्रविशति।
इदानीम् – ______
उदाहरणमनुसृत्य अधोलिखितानि पदानि प्रयुज्य पञ्चवाक्यानि रचयत-
यथाः निष्क्रम्य- शिक्षिका पुस्तकालयात् निष्क्रम्य कक्षा प्रविशति।
अत्र – ______