हिंदी

उदाहरणमनुसृत्य अधोलिखितानि पदानि प्रयुज्य पञ्चवाक्यानि रचयत- यथाः निष्क्रम्य- शिक्षिका पुस्तकालयात् निष्क्रम्य कक्षा प्रविशति। अत्र – ______ - Sanskrit

Advertisements
Advertisements

प्रश्न

उदाहरणमनुसृत्य अधोलिखितानि पदानि प्रयुज्य पञ्चवाक्यानि रचयत-

यथाः निष्क्रम्य- शिक्षिका पुस्तकालयात् निष्क्रम्य कक्षा प्रविशति।

अत्र – ______

एक पंक्ति में उत्तर

उत्तर

अत्र – सा अत्र आगृत्य वदति।

shaalaa.com
प्राणेभ्योऽपि प्रिय: सुहृद्
  क्या इस प्रश्न या उत्तर में कोई त्रुटि है?
अध्याय 11: प्राणेभ्योऽपि प्रियः सुह्रद् - अभ्यासः [पृष्ठ ९६]

APPEARS IN

एनसीईआरटी Sanskrit - Shemushi Class 10
अध्याय 11 प्राणेभ्योऽपि प्रियः सुह्रद्
अभ्यासः | Q 8. (ङ) | पृष्ठ ९६

संबंधित प्रश्न

 क: चन्दनदासं द्रष्टुम् इच्छति?


चन्दनदासस्य वणिज्या कीदृशी आसीत्?


किं दोषम् उत्पादयति?


 चाणक्यः कं द्रष्टुम् इच्छति?


 कः शङ्कनीयः भवति?


पाठेऽस्मिन् चन्दनदासस्य तुलना केन सह कृता?


स्थूलाक्षरपदानि आधृत्य प्रश्ननिर्माणं कुरुत-

आर्यस्य प्रसादेन मे वणिज्या अखण्डिता।


यथानिर्देशमुत्तरत-

प्रीताभ्यः प्रकृतिभ्यः प्रतिप्रियमिच्छन्ति राजानः’ अस्मिन् वाक्ये कर्तृपदं किम्?


यथानिर्देशमुत्तरत-

‘तस्मिन् समये आसीदस्मद्गृहे’ अस्मिन् वाक्ये विशेष्यपद किम्?


कोष्ठकेषु दत्तयोः पदयोः शुद्ध विकल्पं विचित्य रिक्तस्थानानि पूरयत-

______ इदं वृत्तान्तं निवेदयामि।


कोष्ठकेषु दत्तयोः पदयोः शुद्ध विकल्पं विचित्य रिक्तस्थानानि पूरयत-

अलम् ______।


कोष्ठकेषु दत्तयोः पदयोः शुद्ध विकल्पं विचित्य रिक्तस्थानानि पूरयत-

वीरः ______ बालं रक्षति।


कोष्ठकेषु दत्तयोः पदयोः शुद्ध विकल्पं विचित्य रिक्तस्थानानि पूरयत-

______ भीतः मम भ्राता सोपानात् अपतत्। 


अधोदत्तमञ्जूषातः समुचितविलोमपदानि गृहीत्वा लिखत-

पूर्वम् - ______


अधोदत्तमञ्जूषातः समुचितविलोमपदानि गृहीत्वा लिखत-

इदानीम् - ______


अधोदत्तमञ्जूषातः समुचितविलोमपदानि गृहीत्वा लिखत-

अत्र - ______


उदाहरणमनुसृत्य अधोलिखितानि पदानि प्रयुज्य पञ्चवाक्यानि रचयत-

यथाः निष्क्रम्य-शिक्षिका पुस्तकालयात् निष्क्रम्य कक्षा प्रविशति।

द्रष्टुम् – ______


उदाहरणमनुसृत्य अधोलिखितानि पदानि प्रयुज्य पञ्चवाक्यानि रचयत-

यथाः निष्क्रम्य- शिक्षिका पुस्तकालयात् निष्क्रम्य कक्षा प्रविशति।

इदानीम् – ______


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×