Advertisements
Advertisements
प्रश्न
तृणानां केन सह विरोधः अस्ति?
उत्तर
तृणानाम् अग्निना सह विरोधः अस्ति।
APPEARS IN
संबंधित प्रश्न
चन्दनदासस्य वणिज्या कीदृशी आसीत्?
चाणक्यः कं द्रष्टुम् इच्छति?
कः शङ्कनीयः भवति?
चन्दनदासः कस्य गृहजनं स्वगृहे रक्षति स्म?
प्रीताभ्यः प्रकृतिभ्यः प्रतिप्रियं के इच्छन्ति?
कस्य प्रसादेन चन्दनदासस्य वणिज्या अखण्डिता?
स्थूलाक्षरपदानि आधृत्य प्रश्ननिर्माणं कुरुत-
प्राणेभ्योऽपि प्रियः सुहृत्।
स्थूलाक्षरपदानि आधृत्य प्रश्ननिर्माणं कुरुत-
आर्यस्य प्रसादेन मे वणिज्या अखण्डिता।
निर्देशानुसार सन्धिं / सन्धिविच्छेदं कुरुत-
यथा- कः + अपि – कोऽपि
प्राणेभ्य: + अपि – ______
______ + अस्मि – सज्जोऽस्मि
आत्मनः + ______ – आत्मनोऽधिकारसदृशम्
कोष्ठकेषु दत्तयोः पदयोः शुद्ध विकल्पं विचित्य रिक्तस्थानानि पूरयत-
______ विना इदं दुष्करं कः कुर्यात्।
कोष्ठकेषु दत्तयोः पदयोः शुद्ध विकल्पं विचित्य रिक्तस्थानानि पूरयत-
______ इदं वृत्तान्तं निवेदयामि।
कोष्ठकेषु दत्तयोः पदयोः शुद्ध विकल्पं विचित्य रिक्तस्थानानि पूरयत-
आर्यस्य ______ अखण्डिता मे वणिज्या।
कोष्ठकेषु दत्तयोः पदयोः शुद्ध विकल्पं विचित्य रिक्तस्थानानि पूरयत-
अलम् ______।
कोष्ठकेषु दत्तयोः पदयोः शुद्ध विकल्पं विचित्य रिक्तस्थानानि पूरयत-
छात्रः ______ प्रश्नं पृच्छति।
अधोदत्तमञ्जूषातः समुचितविलोमपदानि गृहीत्वा लिखत-
दोषः - ______
उदाहरणमनुसृत्य अधोलिखितानि पदानि प्रयुज्य पञ्चवाक्यानि रचयत-
यथाः निष्क्रम्य-शिक्षिका पुस्तकालयात् निष्क्रम्य कक्षा प्रविशति।
उपसृत्य - ______
उदाहरणमनुसृत्य अधोलिखितानि पदानि प्रयुज्य पञ्चवाक्यानि रचयत-
यथाः निष्क्रम्य-शिक्षिका पुस्तकालयात् निष्क्रम्य कक्षा प्रविशति।
प्रविश्य – ______
उदाहरणमनुसृत्य अधोलिखितानि पदानि प्रयुज्य पञ्चवाक्यानि रचयत-
यथाः निष्क्रम्य- शिक्षिका पुस्तकालयात् निष्क्रम्य कक्षा प्रविशति।
अत्र – ______