हिंदी

निर्देशानुसार सन्धिं / सन्धिविच्छेदं कुरुत- यथा- कः + अपि – कोऽपि प्राणेभ्य: + अपि – ____________ + अस्मि – सज्जोऽस्मिआत्मनः + ______ – आत्मनोऽधिकारसदृशम् - Sanskrit

Advertisements
Advertisements

प्रश्न

निर्देशानुसार सन्धिं / सन्धिविच्छेदं कुरुत-

यथा- कः + अपि – कोऽपि

प्राणेभ्य: + अपि – ______
______ + अस्मि – सज्जोऽस्मि
आत्मनः + ______ – आत्मनोऽधिकारसदृशम्

रिक्त स्थान भरें

उत्तर

प्राणेभ्य: + अपि – प्राणेभ्योऽपि
सज्जोऽस्मि + अस्मि – सज्जोऽस्मि
आत्मनः + अधिकारसदृशम् – आत्मनोऽधिकारसदृशम्

shaalaa.com
प्राणेभ्योऽपि प्रिय: सुहृद्
  क्या इस प्रश्न या उत्तर में कोई त्रुटि है?
अध्याय 11: प्राणेभ्योऽपि प्रियः सुह्रद् - अभ्यासः [पृष्ठ ९५]

APPEARS IN

एनसीईआरटी Sanskrit - Shemushi Class 10
अध्याय 11 प्राणेभ्योऽपि प्रियः सुह्रद्
अभ्यासः | Q 5. (क) | पृष्ठ ९५

संबंधित प्रश्न

चन्दनदासस्य वणिज्या कीदृशी आसीत्?


 कः शङ्कनीयः भवति?


 चन्दनदासः कस्य गृहजनं स्वगृहे रक्षति स्म?


प्रीताभ्यः प्रकृतिभ्यः प्रतिप्रियं के इच्छन्ति?


कस्य प्रसादेन चन्दनदासस्य वणिज्या अखण्डिता?


स्थूलाक्षरपदानि आधृत्य प्रश्ननिर्माणं कुरुत-

प्रीताभ्यः प्रकृतिभ्यः राजानः प्रतिप्रियमिच्छन्ति।


यथानिर्देशमुत्तरत-

‘अखण्डिता मे वणिज्या’-अस्मिन् वाक्ये क्रियापदं किम्?


यथानिर्देशमुत्तरत-

पूर्वम् ‘अनृतम्’ इदानीम् आसीत् इति परस्परविरुद्ध वचने-अस्मात् वाक्यात् ‘अधुना’ इति पदस्य समानार्थकपदं चित्वा लिखत।


यथानिर्देशमुत्तरत-

‘आर्य! किं में भयं दर्शयसि’ अत्र ‘आर्य’ इति सम्बोधनपद कस्मै प्रयुक्तम्?


यथानिर्देशमुत्तरत-

प्रीताभ्यः प्रकृतिभ्यः प्रतिप्रियमिच्छन्ति राजानः’ अस्मिन् वाक्ये कर्तृपदं किम्?


यथानिर्देशमुत्तरत-

‘तस्मिन् समये आसीदस्मद्गृहे’ अस्मिन् वाक्ये विशेष्यपद किम्?


कोष्ठकेषु दत्तयोः पदयोः शुद्ध विकल्पं विचित्य रिक्तस्थानानि पूरयत-

______ विना इदं दुष्करं कः कुर्यात्।


कोष्ठकेषु दत्तयोः पदयोः शुद्ध विकल्पं विचित्य रिक्तस्थानानि पूरयत-

______ इदं वृत्तान्तं निवेदयामि।


कोष्ठकेषु दत्तयोः पदयोः शुद्ध विकल्पं विचित्य रिक्तस्थानानि पूरयत-

वीरः ______ बालं रक्षति।


कोष्ठकेषु दत्तयोः पदयोः शुद्ध विकल्पं विचित्य रिक्तस्थानानि पूरयत-

छात्रः ______ प्रश्नं पृच्छति।


अधोदत्तमञ्जूषातः समुचितविलोमपदानि गृहीत्वा लिखत-

अनादरः - ______


अधोदत्तमञ्जूषातः समुचितविलोमपदानि गृहीत्वा लिखत-

पूर्वम् - ______


उदाहरणमनुसृत्य अधोलिखितानि पदानि प्रयुज्य पञ्चवाक्यानि रचयत-

यथाः निष्क्रम्य-शिक्षिका पुस्तकालयात् निष्क्रम्य कक्षा प्रविशति।

उपसृत्य - ______


उदाहरणमनुसृत्य अधोलिखितानि पदानि प्रयुज्य पञ्चवाक्यानि रचयत-

यथाः निष्क्रम्य- शिक्षिका पुस्तकालयात् निष्क्रम्य कक्षा प्रविशति।

अत्र – ______


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×