मराठी

उदाहरणमनुसृत्य अधोलिखितानि पदानि प्रयुज्य पञ्चवाक्यानि रचयत- यथाः निष्क्रम्य-शिक्षिका पुस्तकालयात् निष्क्रम्य कक्षा प्रविशति। उपसृत्य - ______ - Sanskrit

Advertisements
Advertisements

प्रश्न

उदाहरणमनुसृत्य अधोलिखितानि पदानि प्रयुज्य पञ्चवाक्यानि रचयत-

यथाः निष्क्रम्य-शिक्षिका पुस्तकालयात् निष्क्रम्य कक्षा प्रविशति।

उपसृत्य - ______

एका वाक्यात उत्तर

उत्तर

उपसृत्य -  अहम् आचार्यम् उपसृत्य पठामि। 

shaalaa.com
प्राणेभ्योऽपि प्रिय: सुहृद्
  या प्रश्नात किंवा उत्तरात काही त्रुटी आहे का?
पाठ 11: प्राणेभ्योऽपि प्रियः सुह्रद् - अभ्यासः [पृष्ठ ९६]

APPEARS IN

एनसीईआरटी Sanskrit - Shemushi Class 10
पाठ 11 प्राणेभ्योऽपि प्रियः सुह्रद्
अभ्यासः | Q 8. (क) | पृष्ठ ९६

संबंधित प्रश्‍न

 क: चन्दनदासं द्रष्टुम् इच्छति?


 कः शङ्कनीयः भवति?


प्रीताभ्यः प्रकृतिभ्यः प्रतिप्रियं के इच्छन्ति?


स्थूलाक्षरपदानि आधृत्य प्रश्ननिर्माणं कुरुत-

 प्राणेभ्योऽपि प्रियः सुहृत्


स्थूलाक्षरपदानि आधृत्य प्रश्ननिर्माणं कुरुत-

प्रीताभ्यः प्रकृतिभ्यः राजानः प्रतिप्रियमिच्छन्ति।


यथानिर्देशमुत्तरत-

प्रीताभ्यः प्रकृतिभ्यः प्रतिप्रियमिच्छन्ति राजानः’ अस्मिन् वाक्ये कर्तृपदं किम्?


यथानिर्देशमुत्तरत-

‘तस्मिन् समये आसीदस्मद्गृहे’ अस्मिन् वाक्ये विशेष्यपद किम्?


निर्देशानुसार सन्धिं / सन्धिविच्छेदं कुरुत-

यथा- सत् + चित् – सच्चित्
शरत् + चन्द्र: – ______
कदाचित् + च – ______


कोष्ठकेषु दत्तयोः पदयोः शुद्ध विकल्पं विचित्य रिक्तस्थानानि पूरयत-

______ विना इदं दुष्करं कः कुर्यात्।


कोष्ठकेषु दत्तयोः पदयोः शुद्ध विकल्पं विचित्य रिक्तस्थानानि पूरयत-

______ इदं वृत्तान्तं निवेदयामि।


कोष्ठकेषु दत्तयोः पदयोः शुद्ध विकल्पं विचित्य रिक्तस्थानानि पूरयत-

आर्यस्य ______ अखण्डिता मे वणिज्या। 


कोष्ठकेषु दत्तयोः पदयोः शुद्ध विकल्पं विचित्य रिक्तस्थानानि पूरयत-

अलम् ______।


कोष्ठकेषु दत्तयोः पदयोः शुद्ध विकल्पं विचित्य रिक्तस्थानानि पूरयत-

छात्रः ______ प्रश्नं पृच्छति।


अधोदत्तमञ्जूषातः समुचितविलोमपदानि गृहीत्वा लिखत-

दोषः - ______


अधोदत्तमञ्जूषातः समुचितविलोमपदानि गृहीत्वा लिखत-

सत्यम् - ______


उदाहरणमनुसृत्य अधोलिखितानि पदानि प्रयुज्य पञ्चवाक्यानि रचयत-

यथाः निष्क्रम्य-शिक्षिका पुस्तकालयात् निष्क्रम्य कक्षा प्रविशति।

प्रविश्य – ______ 


उदाहरणमनुसृत्य अधोलिखितानि पदानि प्रयुज्य पञ्चवाक्यानि रचयत-

यथाः निष्क्रम्य-शिक्षिका पुस्तकालयात् निष्क्रम्य कक्षा प्रविशति।

द्रष्टुम् – ______


उदाहरणमनुसृत्य अधोलिखितानि पदानि प्रयुज्य पञ्चवाक्यानि रचयत-

यथाः निष्क्रम्य- शिक्षिका पुस्तकालयात् निष्क्रम्य कक्षा प्रविशति।

इदानीम् – ______


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×