Advertisements
Advertisements
प्रश्न
उदाहरणमनुसृत्य अधोलिखितानि पदानि प्रयुज्य पञ्चवाक्यानि रचयत-
यथाः निष्क्रम्य-शिक्षिका पुस्तकालयात् निष्क्रम्य कक्षा प्रविशति।
उपसृत्य - ______
उत्तर
उपसृत्य - अहम् आचार्यम् उपसृत्य पठामि।
APPEARS IN
संबंधित प्रश्न
क: चन्दनदासं द्रष्टुम् इच्छति?
कः शङ्कनीयः भवति?
प्रीताभ्यः प्रकृतिभ्यः प्रतिप्रियं के इच्छन्ति?
स्थूलाक्षरपदानि आधृत्य प्रश्ननिर्माणं कुरुत-
प्राणेभ्योऽपि प्रियः सुहृत्।
स्थूलाक्षरपदानि आधृत्य प्रश्ननिर्माणं कुरुत-
प्रीताभ्यः प्रकृतिभ्यः राजानः प्रतिप्रियमिच्छन्ति।
यथानिर्देशमुत्तरत-
प्रीताभ्यः प्रकृतिभ्यः प्रतिप्रियमिच्छन्ति राजानः’ अस्मिन् वाक्ये कर्तृपदं किम्?
यथानिर्देशमुत्तरत-
‘तस्मिन् समये आसीदस्मद्गृहे’ अस्मिन् वाक्ये विशेष्यपद किम्?
निर्देशानुसार सन्धिं / सन्धिविच्छेदं कुरुत-
यथा- सत् + चित् – सच्चित्
शरत् + चन्द्र: – ______
कदाचित् + च – ______
कोष्ठकेषु दत्तयोः पदयोः शुद्ध विकल्पं विचित्य रिक्तस्थानानि पूरयत-
______ विना इदं दुष्करं कः कुर्यात्।
कोष्ठकेषु दत्तयोः पदयोः शुद्ध विकल्पं विचित्य रिक्तस्थानानि पूरयत-
______ इदं वृत्तान्तं निवेदयामि।
कोष्ठकेषु दत्तयोः पदयोः शुद्ध विकल्पं विचित्य रिक्तस्थानानि पूरयत-
आर्यस्य ______ अखण्डिता मे वणिज्या।
कोष्ठकेषु दत्तयोः पदयोः शुद्ध विकल्पं विचित्य रिक्तस्थानानि पूरयत-
अलम् ______।
कोष्ठकेषु दत्तयोः पदयोः शुद्ध विकल्पं विचित्य रिक्तस्थानानि पूरयत-
छात्रः ______ प्रश्नं पृच्छति।
अधोदत्तमञ्जूषातः समुचितविलोमपदानि गृहीत्वा लिखत-
दोषः - ______
अधोदत्तमञ्जूषातः समुचितविलोमपदानि गृहीत्वा लिखत-
सत्यम् - ______
उदाहरणमनुसृत्य अधोलिखितानि पदानि प्रयुज्य पञ्चवाक्यानि रचयत-
यथाः निष्क्रम्य-शिक्षिका पुस्तकालयात् निष्क्रम्य कक्षा प्रविशति।
प्रविश्य – ______
उदाहरणमनुसृत्य अधोलिखितानि पदानि प्रयुज्य पञ्चवाक्यानि रचयत-
यथाः निष्क्रम्य-शिक्षिका पुस्तकालयात् निष्क्रम्य कक्षा प्रविशति।
द्रष्टुम् – ______
उदाहरणमनुसृत्य अधोलिखितानि पदानि प्रयुज्य पञ्चवाक्यानि रचयत-
यथाः निष्क्रम्य- शिक्षिका पुस्तकालयात् निष्क्रम्य कक्षा प्रविशति।
इदानीम् – ______