मराठी

कोष्ठकेषु दत्तयोः पदयोः शुद्ध विकल्पं विचित्य रिक्तस्थानानि पूरयत- ______ इदं वृत्तान्तं निवेदयामि। - Sanskrit

Advertisements
Advertisements

प्रश्न

कोष्ठकेषु दत्तयोः पदयोः शुद्ध विकल्पं विचित्य रिक्तस्थानानि पूरयत-

______ इदं वृत्तान्तं निवेदयामि।

पर्याय

  • गुरवे

  • गुरोः

MCQ
रिकाम्या जागा भरा

उत्तर

गुरवे इदं वृत्तान्तं निवेदयामि।

shaalaa.com
प्राणेभ्योऽपि प्रिय: सुहृद्
  या प्रश्नात किंवा उत्तरात काही त्रुटी आहे का?
पाठ 11: प्राणेभ्योऽपि प्रियः सुह्रद् - अभ्यासः [पृष्ठ ९६]

APPEARS IN

एनसीईआरटी Sanskrit - Shemushi Class 10
पाठ 11 प्राणेभ्योऽपि प्रियः सुह्रद्
अभ्यासः | Q 6. (ख) | पृष्ठ ९६

संबंधित प्रश्‍न

 क: चन्दनदासं द्रष्टुम् इच्छति?


 चाणक्यः कं द्रष्टुम् इच्छति?


 कः शङ्कनीयः भवति?


पाठेऽस्मिन् चन्दनदासस्य तुलना केन सह कृता?


स्थूलाक्षरपदानि आधृत्य प्रश्ननिर्माणं कुरुत-

आर्यस्य प्रसादेन मे वणिज्या अखण्डिता।


स्थूलाक्षरपदानि आधृत्य प्रश्ननिर्माणं कुरुत-

प्रीताभ्यः प्रकृतिभ्यः राजानः प्रतिप्रियमिच्छन्ति।


यथानिर्देशमुत्तरत-

‘अखण्डिता मे वणिज्या’-अस्मिन् वाक्ये क्रियापदं किम्?


कोष्ठकेषु दत्तयोः पदयोः शुद्ध विकल्पं विचित्य रिक्तस्थानानि पूरयत-

______ विना इदं दुष्करं कः कुर्यात्।


कोष्ठकेषु दत्तयोः पदयोः शुद्ध विकल्पं विचित्य रिक्तस्थानानि पूरयत-

वीरः ______ बालं रक्षति।


कोष्ठकेषु दत्तयोः पदयोः शुद्ध विकल्पं विचित्य रिक्तस्थानानि पूरयत-

छात्रः ______ प्रश्नं पृच्छति।


अधोदत्तमञ्जूषातः समुचितविलोमपदानि गृहीत्वा लिखत-

अनादरः - ______


अधोदत्तमञ्जूषातः समुचितविलोमपदानि गृहीत्वा लिखत-

दोषः - ______


अधोदत्तमञ्जूषातः समुचितविलोमपदानि गृहीत्वा लिखत-

सत्यम् - ______


अधोदत्तमञ्जूषातः समुचितविलोमपदानि गृहीत्वा लिखत-

अत्र - ______


उदाहरणमनुसृत्य अधोलिखितानि पदानि प्रयुज्य पञ्चवाक्यानि रचयत-

यथाः निष्क्रम्य-शिक्षिका पुस्तकालयात् निष्क्रम्य कक्षा प्रविशति।

उपसृत्य - ______


उदाहरणमनुसृत्य अधोलिखितानि पदानि प्रयुज्य पञ्चवाक्यानि रचयत-

यथाः निष्क्रम्य-शिक्षिका पुस्तकालयात् निष्क्रम्य कक्षा प्रविशति।

प्रविश्य – ______ 


उदाहरणमनुसृत्य अधोलिखितानि पदानि प्रयुज्य पञ्चवाक्यानि रचयत-

यथाः निष्क्रम्य-शिक्षिका पुस्तकालयात् निष्क्रम्य कक्षा प्रविशति।

द्रष्टुम् – ______


उदाहरणमनुसृत्य अधोलिखितानि पदानि प्रयुज्य पञ्चवाक्यानि रचयत-

यथाः निष्क्रम्य- शिक्षिका पुस्तकालयात् निष्क्रम्य कक्षा प्रविशति।

इदानीम् – ______


 तृणानां केन सह विरोधः अस्ति?


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×