मराठी

NCERT solutions for Sanskrit - Shemushi Class 10 chapter 4 - शिशुलालनम् [Latest edition]

Advertisements

Chapters

NCERT solutions for Sanskrit - Shemushi Class 10 chapter 4 - शिशुलालनम् - Shaalaa.com
Advertisements

Solutions for Chapter 4: शिशुलालनम्

Below listed, you can find solutions for Chapter 4 of CBSE NCERT for Sanskrit - Shemushi Class 10.


अभ्यासः
अभ्यासः [Pages 36 - 38]

NCERT solutions for Sanskrit - Shemushi Class 10 4 शिशुलालनम् अभ्यासः [Pages 36 - 38]

एकपदेन उत्तरं लिखत-

अभ्यासः | Q 1. (क) | Page 36

 कुशलवौ कम् उपसृत्य प्रणमतः?

अभ्यासः | Q 1. (ख) | Page 36

 तपोवनवासिनः कुशस्य मातरं कंन नाम्ना आह्वयन्ति?

अभ्यासः | Q 1. (ग) | Page 36

वयोऽनुरोधात् कः लालनीयः भवति?

अभ्यासः | Q 1. (घ) | Page 36

केन सम्बन्धन वाल्मीकि: लवकुशयो: गुरुः

अभ्यासः | Q 1. (ङ) | Page 36

 कुत्र लवकुशायाः पितुः नाम न व्यवाहियत?

अधोलिखिताना प्रश्नानाम् उत्तराणि संस्कृतभाषया लिखत-

अभ्यासः | Q 2. (क) | Page 36

 रामाय कुशलवयोः कण्ठाश्लेषस्य स्पर्शः कीदृशः आसीत्?

अभ्यासः | Q 2. (ख) | Page 36

रामः लवकुशौ कुत्र उपवेशयितुम् कथयति?

अभ्यासः | Q 2. (ग) | Page 36

बालभावात् हिमकरः कुत्र विराजते? 

अभ्यासः | Q 2. (घ) | Page 37

कुशलवयोः वंशस्य कर्ता क?

अभ्यासः | Q 2. (ङ) | Page 37

कुशलवयोः मातरं वाल्मीकि: केन नाम्ना आह्वयति?

अभ्यासः | Q 3 | Page 37

रेखाङ्कितेषु पदेषु विभक्तिं तत्कारणं च उदाहरणानुसार निर्दिशत-

  विभक्तिः तत्कारणम्
यथा- राजन! अलम्‌ अतिदाक्षिण्येन ______ ______
राम: लवकुशौ आसनार्धम्‌ उपवेशयति। ______ ______
घिड्‌ माम्‌ एवं भूतम्‌। ______ ______
अड्डूब्यवहितम्‌ अध्यास्यतां सिंहासनम्‌ ______ ______
अलम्‌ अतिविस्तरेण ______ ______
रामम्‌ उपसृत्य प्रणम्य चा। ______ ______
अभ्यासः | Q 4. (क) | Page 37

यथानिर्देशम् उत्तरत-

जानाम्यहं तस्य नामधेयम्’ अस्मिन् वाक्ये कर्तृपदं किम्?

अभ्यासः | Q 4. (ख) | Page 37

यथानिर्देशम् उत्तरत-

‘किं कुपिता एवं भणति उत प्रकृतिस्था’-अस्मात् वाक्यात् ‘हर्षिता’ इति पदस्य विपरीतार्थकपदं चित्वा लिखत।

अभ्यासः | Q 4. (ग) | Page 37

 यथानिर्देशम् उत्तरत-

विदूषकः (उपसृत्य) ‘आज्ञापयतु भवान्!’ अत्र ‘भवान्’ इति पद कस्मै प्रयुक्तम्?

अभ्यासः | Q 4. (घ) | Page 37

यथानिर्देशम् उत्तरत-

‘तस्मादडू-व्यवहितम् अध्यास्याताम् सिंहासनम्’-अत्र क्रियापदं किम्?

अभ्यासः | Q 4. (ङ) | Page 37

यथानिर्देशम् उत्तरत-

‘वयसस्तु न किञ्चिदन्तरम्’-अत्र ‘आयुषः’ इत्यर्थे किं पदं प्रयुक्तम्?

अभ्यासः | Q 5. (क) | Page 37

अधोलिखितानि वाक्यानि कः कं प्रति कथयति-

  कः कम्‌
सव्यवधानं च चारित्रयलोपाय। ______ ______
अभ्यासः | Q 5. (ख) | Page 37

अधोलिखितानि वाक्यानि कः कं प्रति कथयति-

  कः कम्‌
किं कुपिता एवं भणति, उत प्रकृतिस्था? ______ ______
अभ्यासः | Q 5. (ग) | Page 37

अधोलिखितानि वाक्यानि कः कं प्रति कथयति-

  कः कम्‌
जानाम्यहं तस्य नामधेयम्‌। ______ ______
अभ्यासः | Q 5. (घ) | Page 37

अधोलिखितानि वाक्यानि कः कं प्रति कथयति-

  कः कम्‌
तस्या द्वे नाम्तनी। ______ ______
अभ्यासः | Q 5. (ड) | Page 37

अधोलिखितानि वाक्यानि कः कं प्रति कथयति-

  कः कम्‌
वयस्य! अपूर्व खलु नामधेयम्‌। ______ ______
अभ्यासः | Q 6 | Page 37

मञ्जूषातः पर्यायद्वयं चित्वा पदानां समक्षं लिखत-

शिव:, शिष्टाचार:, शशिः, चन्द्रशेखर:, सुतः, डदानीम्‌, अधुना, पुत्र:, सूर्य:, सवाचार:, निशाकरः, भानु: 

 

(क) हिमकरः ______ ______
(ख) सम्प्रति ______ ______
(ग) समुदाचारः ______ ______
(घ) पशुपति: ______ ______
(ड) तनय: ______ ______
(च) सहस्रदीधिति: ______ ______
अभ्यासः | Q 6.(अ) | Page 38

विशेषण-विशेष्यपदानि योजयत-

  विशेषण पदानि   विशेष्य पदानि
  यथा-विशेषण पदानि श्लाघ्या   कथा
(1) उदात्तरम्य:  (क) समुदाचारः
(2) अतिरदीर्घ: (ख) स्पर्श:
(3) समरूप:  (ग) कुशलबयो:
(4)  हृदयग्राही  (घ) प्रवास:
(5)  कुमारयो: (ङ) कुदु॒म्बवृत्तान्त
अभ्यासः | Q 7. (क) (क) | Page 38

अधोलिखितपदेषु सन्धि कुरुत-

द्वयोः + अपि - ______

अभ्यासः | Q 7. (क) (ख) | Page 37

अधोलिखितपदेषु सन्धि कुरुत-

द्वौ + अपि – ______

अभ्यासः | Q 7. (क) (ग) | Page 38

अधोलिखितपदेषु सन्धि कुरुत-

कः + अत्र – ______

अभ्यासः | Q 7. (क) (घ) | Page 38

अधोलिखितपदेषु सन्धि कुरुत-

अनभिज्ञः + अहम् – ______

अभ्यासः | Q 7. (क) (ङ) | Page 38

अधोलिखितपदेषु सन्धि कुरुत-

इति + आत्मानम् – ______

अभ्यासः | Q 7. (ख) (क) | Page 37

अधोलिखितपदेषु विच्छेदं कुरुत-

 अहमप्येतयोः – ______

अभ्यासः | Q 7. (ख) (ख) | Page 38

अधोलिखितपदेषु विच्छेदं कुरुत-

वयोऽनुरोधात् – ______

अभ्यासः | Q 7.(ख) (ग) | Page 37

अधोलिखितपदेषु विच्छेदं कुरुत-

समानाभिजनौ – ______

अभ्यासः | Q 7. (ख) (घ) | Page 38

अधोलिखितपदेषु विच्छेदं कुरुत-

खल्वेतत् – ______

Solutions for 4: शिशुलालनम्

अभ्यासः
NCERT solutions for Sanskrit - Shemushi Class 10 chapter 4 - शिशुलालनम् - Shaalaa.com

NCERT solutions for Sanskrit - Shemushi Class 10 chapter 4 - शिशुलालनम्

Shaalaa.com has the CBSE Mathematics Sanskrit - Shemushi Class 10 CBSE solutions in a manner that help students grasp basic concepts better and faster. The detailed, step-by-step solutions will help you understand the concepts better and clarify any confusion. NCERT solutions for Mathematics Sanskrit - Shemushi Class 10 CBSE 4 (शिशुलालनम्) include all questions with answers and detailed explanations. This will clear students' doubts about questions and improve their application skills while preparing for board exams.

Further, we at Shaalaa.com provide such solutions so students can prepare for written exams. NCERT textbook solutions can be a core help for self-study and provide excellent self-help guidance for students.

Concepts covered in Sanskrit - Shemushi Class 10 chapter 4 शिशुलालनम् are शिशुलालनम्.

Using NCERT Sanskrit - Shemushi Class 10 solutions शिशुलालनम् exercise by students is an easy way to prepare for the exams, as they involve solutions arranged chapter-wise and also page-wise. The questions involved in NCERT Solutions are essential questions that can be asked in the final exam. Maximum CBSE Sanskrit - Shemushi Class 10 students prefer NCERT Textbook Solutions to score more in exams.

Get the free view of Chapter 4, शिशुलालनम् Sanskrit - Shemushi Class 10 additional questions for Mathematics Sanskrit - Shemushi Class 10 CBSE, and you can use Shaalaa.com to keep it handy for your exam preparation.

Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×