मराठी

मञ्जूषातः पर्यायद्वयं चित्वा पदानां समक्षं लिखत- शिव:, शिष्टाचार:, शशिः, चन्द्रशेखर:, सुतः, डदानीम्‌, अधुना, पुत्र:, सूर्य:, सवाचार:, निशाकरः, भानु: (क) हिमकरः (ख) सम्प्रति - Sanskrit

Advertisements
Advertisements

प्रश्न

मञ्जूषातः पर्यायद्वयं चित्वा पदानां समक्षं लिखत-

शिव:, शिष्टाचार:, शशिः, चन्द्रशेखर:, सुतः, डदानीम्‌, अधुना, पुत्र:, सूर्य:, सवाचार:, निशाकरः, भानु: 

 

(क) हिमकरः ______ ______
(ख) सम्प्रति ______ ______
(ग) समुदाचारः ______ ______
(घ) पशुपति: ______ ______
(ड) तनय: ______ ______
(च) सहस्रदीधिति: ______ ______
रिकाम्या जागा भरा

उत्तर

(क) हिमकरः शशिः निशाकरः
(ख) सम्प्रति इदानीम् अधुना
(ग) समुदाचारः शिष्टाचारः सदाचारः
(घ) पशुपति: शिवः चन्द्रशेखरः
(ड) तनय: पुत्रः सुतः
(च) सहस्रदीधिति: सूर्य भानुः
shaalaa.com
शिशुलालनम्
  या प्रश्नात किंवा उत्तरात काही त्रुटी आहे का?
पाठ 4: शिशुलालनम् - अभ्यासः [पृष्ठ ३७]

APPEARS IN

एनसीईआरटी Sanskrit - Shemushi Class 10
पाठ 4 शिशुलालनम्
अभ्यासः | Q 6 | पृष्ठ ३७

संबंधित प्रश्‍न

 कुशलवौ कम् उपसृत्य प्रणमतः?


 तपोवनवासिनः कुशस्य मातरं कंन नाम्ना आह्वयन्ति?


 कुत्र लवकुशायाः पितुः नाम न व्यवाहियत?


 रामाय कुशलवयोः कण्ठाश्लेषस्य स्पर्शः कीदृशः आसीत्?


रामः लवकुशौ कुत्र उपवेशयितुम् कथयति?


कुशलवयोः वंशस्य कर्ता क?


कुशलवयोः मातरं वाल्मीकि: केन नाम्ना आह्वयति?


रेखाङ्कितेषु पदेषु विभक्तिं तत्कारणं च उदाहरणानुसार निर्दिशत-

  विभक्तिः तत्कारणम्
यथा- राजन! अलम्‌ अतिदाक्षिण्येन ______ ______
राम: लवकुशौ आसनार्धम्‌ उपवेशयति। ______ ______
घिड्‌ माम्‌ एवं भूतम्‌। ______ ______
अड्डूब्यवहितम्‌ अध्यास्यतां सिंहासनम्‌ ______ ______
अलम्‌ अतिविस्तरेण ______ ______
रामम्‌ उपसृत्य प्रणम्य चा। ______ ______

यथानिर्देशम् उत्तरत-

‘तस्मादडू-व्यवहितम् अध्यास्याताम् सिंहासनम्’-अत्र क्रियापदं किम्?


अधोलिखितानि वाक्यानि कः कं प्रति कथयति-

  कः कम्‌
सव्यवधानं च चारित्रयलोपाय। ______ ______

अधोलिखितानि वाक्यानि कः कं प्रति कथयति-

  कः कम्‌
तस्या द्वे नाम्तनी। ______ ______

अधोलिखितानि वाक्यानि कः कं प्रति कथयति-

  कः कम्‌
वयस्य! अपूर्व खलु नामधेयम्‌। ______ ______

विशेषण-विशेष्यपदानि योजयत-

  विशेषण पदानि   विशेष्य पदानि
  यथा-विशेषण पदानि श्लाघ्या   कथा
(1) उदात्तरम्य:  (क) समुदाचारः
(2) अतिरदीर्घ: (ख) स्पर्श:
(3) समरूप:  (ग) कुशलबयो:
(4)  हृदयग्राही  (घ) प्रवास:
(5)  कुमारयो: (ङ) कुदु॒म्बवृत्तान्त

अधोलिखितपदेषु सन्धि कुरुत-

द्वयोः + अपि - ______


अधोलिखितपदेषु सन्धि कुरुत-

कः + अत्र – ______


अधोलिखितपदेषु सन्धि कुरुत-

अनभिज्ञः + अहम् – ______


अधोलिखितपदेषु विच्छेदं कुरुत-

वयोऽनुरोधात् – ______


अधोलिखितपदेषु विच्छेदं कुरुत-

खल्वेतत् – ______


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×