मराठी

यथानिर्देशम् उत्तरत- ‘तस्मादडू-व्यवहितम् अध्यास्याताम् सिंहासनम्’-अत्र क्रियापदं किम्? - Sanskrit

Advertisements
Advertisements

प्रश्न

यथानिर्देशम् उत्तरत-

‘तस्मादडू-व्यवहितम् अध्यास्याताम् सिंहासनम्’-अत्र क्रियापदं किम्?

एक शब्द/वाक्यांश उत्तर

उत्तर

अध्यास्याताम्।

shaalaa.com
शिशुलालनम्
  या प्रश्नात किंवा उत्तरात काही त्रुटी आहे का?
पाठ 4: शिशुलालनम् - अभ्यासः [पृष्ठ ३७]

APPEARS IN

एनसीईआरटी Sanskrit - Shemushi Class 10
पाठ 4 शिशुलालनम्
अभ्यासः | Q 4. (घ) | पृष्ठ ३७

संबंधित प्रश्‍न

 कुशलवौ कम् उपसृत्य प्रणमतः?


 कुत्र लवकुशायाः पितुः नाम न व्यवाहियत?


बालभावात् हिमकरः कुत्र विराजते? 


कुशलवयोः मातरं वाल्मीकि: केन नाम्ना आह्वयति?


यथानिर्देशम् उत्तरत-

‘किं कुपिता एवं भणति उत प्रकृतिस्था’-अस्मात् वाक्यात् ‘हर्षिता’ इति पदस्य विपरीतार्थकपदं चित्वा लिखत।


यथानिर्देशम् उत्तरत-

‘वयसस्तु न किञ्चिदन्तरम्’-अत्र ‘आयुषः’ इत्यर्थे किं पदं प्रयुक्तम्?


अधोलिखितानि वाक्यानि कः कं प्रति कथयति-

  कः कम्‌
जानाम्यहं तस्य नामधेयम्‌। ______ ______

अधोलिखितानि वाक्यानि कः कं प्रति कथयति-

  कः कम्‌
वयस्य! अपूर्व खलु नामधेयम्‌। ______ ______

अधोलिखितपदेषु सन्धि कुरुत-

द्वयोः + अपि - ______


अधोलिखितपदेषु सन्धि कुरुत-

द्वौ + अपि – ______


अधोलिखितपदेषु सन्धि कुरुत-

इति + आत्मानम् – ______


अधोलिखितपदेषु विच्छेदं कुरुत-

 अहमप्येतयोः – ______


अधोलिखितपदेषु विच्छेदं कुरुत-

वयोऽनुरोधात् – ______


अधोलिखितपदेषु विच्छेदं कुरुत-

समानाभिजनौ – ______


अधोलिखितपदेषु विच्छेदं कुरुत-

खल्वेतत् – ______


अधोलिखितं नाट्यांश पठित्वा प्रदत्तप्रश्नानाम्‌ उत्तराणि संस्कृतेन लिखत।

रामः

अहो! उदात्तरम्यः समुदाचारः। किं नामधेयो भवतोर्गुरुः?

लवः

ननु भगवान्‌ वाल्मीकिः।

रामः

केन सम्बन्धेन?

लवः

उपनयनोपदेशेन।

रामः

अहमत्रभवतो: जनकं नामतो वेदितुमिच्छामि।

लवः

न हि जानाम्यस्य नामधेयम्‌। न कश्चिदस्मिन् तपोवने तस्य नाम व्यवहरति।

रामः

अहो माहात्म्यम्‌।

कुशः

जानाम्यहं तस्य नामधेयम्‌।

रामः

कथ्यताम्‌।

कुशः

निरनुक्रोशो नाम।

रामः

वयस्य, अपूर्वं खलु नामधेयम्‌।

विदूषकः

(विचिन्त्य) एवं तावत्‌ पृच्छामि। निरनुक्रोश इति क एवं भणति?

कुशः

अम्बा।

(i) एकपदेन उत्तरत। (केवलं प्रश्नद्वयम्)      1

(क) लवस्य गुरोः नाम किम्‌?

(ख) लवकुशयो: गुरो: नाम कः पृच्छति?

(ग) लवस्य पितु: नाम क: जानाति?

(ii) पूर्णवाक्येन उत्तरत। (केवलं प्रश्नद्वयम्)     2

(क) वाल्मीकि: केन सम्बन्धेन लवकुशयो: गुरु: अस्ति?

(ख) कुशः स्वपितु: नाम किम्‌ ज्ञापयति?

(ग) क: लवकुशयो: जनकस्य नाम वेदितुम्‌ इच्छति?

(iii) निर्देशानुसारम्‌ उत्तरत। (केवलं प्रश्नद्वयम्)      2

(क) 'वाल्मीकि:' इति पदस्य विशेषणपदं किम्‌?

(ख) 'जानामि' इति पदस्य कर्तृपदं किम्‌?

(ग) 'माता' इति पदस्य पर्यायपदं किं प्रयुक्तम्‌?


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×