मराठी

यथानिर्देशम् उत्तरत- ‘वयसस्तु न किञ्चिदन्तरम्’-अत्र ‘आयुषः’ इत्यर्थे किं पदं प्रयुक्तम्? - Sanskrit

Advertisements
Advertisements

प्रश्न

यथानिर्देशम् उत्तरत-

‘वयसस्तु न किञ्चिदन्तरम्’-अत्र ‘आयुषः’ इत्यर्थे किं पदं प्रयुक्तम्?

एक शब्द/वाक्यांश उत्तर

उत्तर

वयसः।

shaalaa.com
शिशुलालनम्
  या प्रश्नात किंवा उत्तरात काही त्रुटी आहे का?
पाठ 4: शिशुलालनम् - अभ्यासः [पृष्ठ ३७]

APPEARS IN

एनसीईआरटी Sanskrit - Shemushi Class 10
पाठ 4 शिशुलालनम्
अभ्यासः | Q 4. (ङ) | पृष्ठ ३७

संबंधित प्रश्‍न

 कुशलवौ कम् उपसृत्य प्रणमतः?


केन सम्बन्धन वाल्मीकि: लवकुशयो: गुरुः


 कुत्र लवकुशायाः पितुः नाम न व्यवाहियत?


 रामाय कुशलवयोः कण्ठाश्लेषस्य स्पर्शः कीदृशः आसीत्?


रामः लवकुशौ कुत्र उपवेशयितुम् कथयति?


बालभावात् हिमकरः कुत्र विराजते? 


कुशलवयोः मातरं वाल्मीकि: केन नाम्ना आह्वयति?


यथानिर्देशम् उत्तरत-

‘किं कुपिता एवं भणति उत प्रकृतिस्था’-अस्मात् वाक्यात् ‘हर्षिता’ इति पदस्य विपरीतार्थकपदं चित्वा लिखत।


यथानिर्देशम् उत्तरत-

‘तस्मादडू-व्यवहितम् अध्यास्याताम् सिंहासनम्’-अत्र क्रियापदं किम्?


अधोलिखितानि वाक्यानि कः कं प्रति कथयति-

  कः कम्‌
सव्यवधानं च चारित्रयलोपाय। ______ ______

अधोलिखितानि वाक्यानि कः कं प्रति कथयति-

  कः कम्‌
वयस्य! अपूर्व खलु नामधेयम्‌। ______ ______

मञ्जूषातः पर्यायद्वयं चित्वा पदानां समक्षं लिखत-

शिव:, शिष्टाचार:, शशिः, चन्द्रशेखर:, सुतः, डदानीम्‌, अधुना, पुत्र:, सूर्य:, सवाचार:, निशाकरः, भानु: 

 

(क) हिमकरः ______ ______
(ख) सम्प्रति ______ ______
(ग) समुदाचारः ______ ______
(घ) पशुपति: ______ ______
(ड) तनय: ______ ______
(च) सहस्रदीधिति: ______ ______

अधोलिखितपदेषु सन्धि कुरुत-

द्वयोः + अपि - ______


अधोलिखितपदेषु सन्धि कुरुत-

द्वौ + अपि – ______


अधोलिखितपदेषु विच्छेदं कुरुत-

 अहमप्येतयोः – ______


अधोलिखितपदेषु विच्छेदं कुरुत-

वयोऽनुरोधात् – ______


अधोलिखितं नाट्यांश पठित्वा प्रदत्तप्रश्नानाम्‌ उत्तराणि संस्कृतेन लिखत।

रामः

अहो! उदात्तरम्यः समुदाचारः। किं नामधेयो भवतोर्गुरुः?

लवः

ननु भगवान्‌ वाल्मीकिः।

रामः

केन सम्बन्धेन?

लवः

उपनयनोपदेशेन।

रामः

अहमत्रभवतो: जनकं नामतो वेदितुमिच्छामि।

लवः

न हि जानाम्यस्य नामधेयम्‌। न कश्चिदस्मिन् तपोवने तस्य नाम व्यवहरति।

रामः

अहो माहात्म्यम्‌।

कुशः

जानाम्यहं तस्य नामधेयम्‌।

रामः

कथ्यताम्‌।

कुशः

निरनुक्रोशो नाम।

रामः

वयस्य, अपूर्वं खलु नामधेयम्‌।

विदूषकः

(विचिन्त्य) एवं तावत्‌ पृच्छामि। निरनुक्रोश इति क एवं भणति?

कुशः

अम्बा।

(i) एकपदेन उत्तरत। (केवलं प्रश्नद्वयम्)      1

(क) लवस्य गुरोः नाम किम्‌?

(ख) लवकुशयो: गुरो: नाम कः पृच्छति?

(ग) लवस्य पितु: नाम क: जानाति?

(ii) पूर्णवाक्येन उत्तरत। (केवलं प्रश्नद्वयम्)     2

(क) वाल्मीकि: केन सम्बन्धेन लवकुशयो: गुरु: अस्ति?

(ख) कुशः स्वपितु: नाम किम्‌ ज्ञापयति?

(ग) क: लवकुशयो: जनकस्य नाम वेदितुम्‌ इच्छति?

(iii) निर्देशानुसारम्‌ उत्तरत। (केवलं प्रश्नद्वयम्)      2

(क) 'वाल्मीकि:' इति पदस्य विशेषणपदं किम्‌?

(ख) 'जानामि' इति पदस्य कर्तृपदं किम्‌?

(ग) 'माता' इति पदस्य पर्यायपदं किं प्रयुक्तम्‌?


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×