Advertisements
Advertisements
प्रश्न
अधोलिखितपदेषु सन्धि कुरुत-
द्वौ + अपि – ______
रिकाम्या जागा भरा
उत्तर
द्वौ + अपि – द्वावपि
shaalaa.com
शिशुलालनम्
या प्रश्नात किंवा उत्तरात काही त्रुटी आहे का?
पाठ 4: शिशुलालनम् - अभ्यासः [पृष्ठ ३७]
APPEARS IN
संबंधित प्रश्न
कुशलवौ कम् उपसृत्य प्रणमतः?
रामः लवकुशौ कुत्र उपवेशयितुम् कथयति?
बालभावात् हिमकरः कुत्र विराजते?
कुशलवयोः मातरं वाल्मीकि: केन नाम्ना आह्वयति?
रेखाङ्कितेषु पदेषु विभक्तिं तत्कारणं च उदाहरणानुसार निर्दिशत-
विभक्तिः | तत्कारणम् | |
यथा- राजन! अलम् अतिदाक्षिण्येन। | ______ | ______ |
राम: लवकुशौ आसनार्धम् उपवेशयति। | ______ | ______ |
घिड् माम् एवं भूतम्। | ______ | ______ |
अड्डूब्यवहितम् अध्यास्यतां सिंहासनम्॥ | ______ | ______ |
अलम् अतिविस्तरेण। | ______ | ______ |
रामम् उपसृत्य प्रणम्य चा। | ______ | ______ |
यथानिर्देशम् उत्तरत-
‘तस्मादडू-व्यवहितम् अध्यास्याताम् सिंहासनम्’-अत्र क्रियापदं किम्?
अधोलिखितानि वाक्यानि कः कं प्रति कथयति-
कः | कम् | |
किं कुपिता एवं भणति, उत प्रकृतिस्था? | ______ | ______ |
अधोलिखितानि वाक्यानि कः कं प्रति कथयति-
कः | कम् | |
जानाम्यहं तस्य नामधेयम्। | ______ | ______ |
अधोलिखितानि वाक्यानि कः कं प्रति कथयति-
कः | कम् | |
तस्या द्वे नाम्तनी। | ______ | ______ |
मञ्जूषातः पर्यायद्वयं चित्वा पदानां समक्षं लिखत-
शिव:, शिष्टाचार:, शशिः, चन्द्रशेखर:, सुतः, डदानीम्, अधुना, पुत्र:, सूर्य:, सवाचार:, निशाकरः, भानु: |
(क) | हिमकरः | ______ | ______ |
(ख) | सम्प्रति | ______ | ______ |
(ग) | समुदाचारः | ______ | ______ |
(घ) | पशुपति: | ______ | ______ |
(ड) | तनय: | ______ | ______ |
(च) | सहस्रदीधिति: | ______ | ______ |
अधोलिखितपदेषु सन्धि कुरुत-
द्वयोः + अपि - ______
अधोलिखितपदेषु सन्धि कुरुत-
कः + अत्र – ______
अधोलिखितपदेषु सन्धि कुरुत-
इति + आत्मानम् – ______
अधोलिखितपदेषु विच्छेदं कुरुत-
समानाभिजनौ – ______