मराठी

अधोलिखितपदेषु सन्धि कुरुत- द्वयोः + अपि - ______ - Sanskrit

Advertisements
Advertisements

प्रश्न

अधोलिखितपदेषु सन्धि कुरुत-

द्वयोः + अपि - ______

रिकाम्या जागा भरा

उत्तर

द्वयोः + अपि - द्वयोरपि

shaalaa.com
शिशुलालनम्
  या प्रश्नात किंवा उत्तरात काही त्रुटी आहे का?
पाठ 4: शिशुलालनम् - अभ्यासः [पृष्ठ ३८]

APPEARS IN

एनसीईआरटी Sanskrit - Shemushi Class 10
पाठ 4 शिशुलालनम्
अभ्यासः | Q 7. (क) (क) | पृष्ठ ३८

संबंधित प्रश्‍न

 कुशलवौ कम् उपसृत्य प्रणमतः?


वयोऽनुरोधात् कः लालनीयः भवति?


केन सम्बन्धन वाल्मीकि: लवकुशयो: गुरुः


 रामाय कुशलवयोः कण्ठाश्लेषस्य स्पर्शः कीदृशः आसीत्?


बालभावात् हिमकरः कुत्र विराजते? 


यथानिर्देशम् उत्तरत-

जानाम्यहं तस्य नामधेयम्’ अस्मिन् वाक्ये कर्तृपदं किम्?


यथानिर्देशम् उत्तरत-

‘किं कुपिता एवं भणति उत प्रकृतिस्था’-अस्मात् वाक्यात् ‘हर्षिता’ इति पदस्य विपरीतार्थकपदं चित्वा लिखत।


यथानिर्देशम् उत्तरत-

‘तस्मादडू-व्यवहितम् अध्यास्याताम् सिंहासनम्’-अत्र क्रियापदं किम्?


यथानिर्देशम् उत्तरत-

‘वयसस्तु न किञ्चिदन्तरम्’-अत्र ‘आयुषः’ इत्यर्थे किं पदं प्रयुक्तम्?


अधोलिखितानि वाक्यानि कः कं प्रति कथयति-

  कः कम्‌
जानाम्यहं तस्य नामधेयम्‌। ______ ______

अधोलिखितानि वाक्यानि कः कं प्रति कथयति-

  कः कम्‌
तस्या द्वे नाम्तनी। ______ ______

अधोलिखितानि वाक्यानि कः कं प्रति कथयति-

  कः कम्‌
वयस्य! अपूर्व खलु नामधेयम्‌। ______ ______

विशेषण-विशेष्यपदानि योजयत-

  विशेषण पदानि   विशेष्य पदानि
  यथा-विशेषण पदानि श्लाघ्या   कथा
(1) उदात्तरम्य:  (क) समुदाचारः
(2) अतिरदीर्घ: (ख) स्पर्श:
(3) समरूप:  (ग) कुशलबयो:
(4)  हृदयग्राही  (घ) प्रवास:
(5)  कुमारयो: (ङ) कुदु॒म्बवृत्तान्त

अधोलिखितपदेषु सन्धि कुरुत-

द्वौ + अपि – ______


अधोलिखितपदेषु विच्छेदं कुरुत-

 अहमप्येतयोः – ______


अधोलिखितपदेषु विच्छेदं कुरुत-

समानाभिजनौ – ______


अधोलिखितपदेषु विच्छेदं कुरुत-

खल्वेतत् – ______


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×