मराठी

वयोऽनुरोधात् कः लालनीयः भवति? - Sanskrit

Advertisements
Advertisements

प्रश्न

वयोऽनुरोधात् कः लालनीयः भवति?

एक शब्द/वाक्यांश उत्तर

उत्तर

शिशुः।

shaalaa.com
शिशुलालनम्
  या प्रश्नात किंवा उत्तरात काही त्रुटी आहे का?
पाठ 4: शिशुलालनम् - अभ्यासः [पृष्ठ ३६]

APPEARS IN

एनसीईआरटी Sanskrit - Shemushi Class 10
पाठ 4 शिशुलालनम्
अभ्यासः | Q 1. (ग) | पृष्ठ ३६

संबंधित प्रश्‍न

 कुशलवौ कम् उपसृत्य प्रणमतः?


केन सम्बन्धन वाल्मीकि: लवकुशयो: गुरुः


 कुत्र लवकुशायाः पितुः नाम न व्यवाहियत?


 रामाय कुशलवयोः कण्ठाश्लेषस्य स्पर्शः कीदृशः आसीत्?


रामः लवकुशौ कुत्र उपवेशयितुम् कथयति?


बालभावात् हिमकरः कुत्र विराजते? 


कुशलवयोः मातरं वाल्मीकि: केन नाम्ना आह्वयति?


यथानिर्देशम् उत्तरत-

जानाम्यहं तस्य नामधेयम्’ अस्मिन् वाक्ये कर्तृपदं किम्?


यथानिर्देशम् उत्तरत-

‘किं कुपिता एवं भणति उत प्रकृतिस्था’-अस्मात् वाक्यात् ‘हर्षिता’ इति पदस्य विपरीतार्थकपदं चित्वा लिखत।


यथानिर्देशम् उत्तरत-

‘तस्मादडू-व्यवहितम् अध्यास्याताम् सिंहासनम्’-अत्र क्रियापदं किम्?


अधोलिखितानि वाक्यानि कः कं प्रति कथयति-

  कः कम्‌
सव्यवधानं च चारित्रयलोपाय। ______ ______

अधोलिखितानि वाक्यानि कः कं प्रति कथयति-

  कः कम्‌
जानाम्यहं तस्य नामधेयम्‌। ______ ______

मञ्जूषातः पर्यायद्वयं चित्वा पदानां समक्षं लिखत-

शिव:, शिष्टाचार:, शशिः, चन्द्रशेखर:, सुतः, डदानीम्‌, अधुना, पुत्र:, सूर्य:, सवाचार:, निशाकरः, भानु: 

 

(क) हिमकरः ______ ______
(ख) सम्प्रति ______ ______
(ग) समुदाचारः ______ ______
(घ) पशुपति: ______ ______
(ड) तनय: ______ ______
(च) सहस्रदीधिति: ______ ______

अधोलिखितपदेषु सन्धि कुरुत-

द्वयोः + अपि - ______


अधोलिखितपदेषु सन्धि कुरुत-

द्वौ + अपि – ______


अधोलिखितपदेषु विच्छेदं कुरुत-

वयोऽनुरोधात् – ______


अधोलिखितपदेषु विच्छेदं कुरुत-

खल्वेतत् – ______


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×