Advertisements
Advertisements
प्रश्न
वयोऽनुरोधात् कः लालनीयः भवति?
उत्तर
शिशुः।
APPEARS IN
संबंधित प्रश्न
केन सम्बन्धन वाल्मीकि: लवकुशयो: गुरुः
रामाय कुशलवयोः कण्ठाश्लेषस्य स्पर्शः कीदृशः आसीत्?
रामः लवकुशौ कुत्र उपवेशयितुम् कथयति?
कुशलवयोः वंशस्य कर्ता क?
कुशलवयोः मातरं वाल्मीकि: केन नाम्ना आह्वयति?
यथानिर्देशम् उत्तरत-
‘किं कुपिता एवं भणति उत प्रकृतिस्था’-अस्मात् वाक्यात् ‘हर्षिता’ इति पदस्य विपरीतार्थकपदं चित्वा लिखत।
यथानिर्देशम् उत्तरत-
विदूषकः (उपसृत्य) ‘आज्ञापयतु भवान्!’ अत्र ‘भवान्’ इति पद कस्मै प्रयुक्तम्?
यथानिर्देशम् उत्तरत-
‘तस्मादडू-व्यवहितम् अध्यास्याताम् सिंहासनम्’-अत्र क्रियापदं किम्?
यथानिर्देशम् उत्तरत-
‘वयसस्तु न किञ्चिदन्तरम्’-अत्र ‘आयुषः’ इत्यर्थे किं पदं प्रयुक्तम्?
अधोलिखितानि वाक्यानि कः कं प्रति कथयति-
कः | कम् | |
किं कुपिता एवं भणति, उत प्रकृतिस्था? | ______ | ______ |
अधोलिखितानि वाक्यानि कः कं प्रति कथयति-
कः | कम् | |
जानाम्यहं तस्य नामधेयम्। | ______ | ______ |
अधोलिखितानि वाक्यानि कः कं प्रति कथयति-
कः | कम् | |
वयस्य! अपूर्व खलु नामधेयम्। | ______ | ______ |
विशेषण-विशेष्यपदानि योजयत-
विशेषण पदानि | विशेष्य पदानि | ||
यथा-विशेषण पदानि श्लाघ्या | कथा | ||
(1) | उदात्तरम्य: | (क) | समुदाचारः |
(2) | अतिरदीर्घ: | (ख) | स्पर्श: |
(3) | समरूप: | (ग) | कुशलबयो: |
(4) | हृदयग्राही | (घ) | प्रवास: |
(5) | कुमारयो: | (ङ) | कुदु॒म्बवृत्तान्त |
अधोलिखितपदेषु सन्धि कुरुत-
द्वयोः + अपि - ______
अधोलिखितपदेषु सन्धि कुरुत-
द्वौ + अपि – ______
अधोलिखितपदेषु विच्छेदं कुरुत-
अहमप्येतयोः – ______
अधोलिखितपदेषु विच्छेदं कुरुत-
समानाभिजनौ – ______