मराठी

यथानिर्देशम् उत्तरत- जानाम्यहं तस्य नामधेयम्’ अस्मिन् वाक्ये कर्तृपदं किम्? - Sanskrit

Advertisements
Advertisements

प्रश्न

यथानिर्देशम् उत्तरत-

जानाम्यहं तस्य नामधेयम्’ अस्मिन् वाक्ये कर्तृपदं किम्?

एक शब्द/वाक्यांश उत्तर

उत्तर

अहम्।

shaalaa.com
शिशुलालनम्
  या प्रश्नात किंवा उत्तरात काही त्रुटी आहे का?
पाठ 4: शिशुलालनम् - अभ्यासः [पृष्ठ ३७]

APPEARS IN

एनसीईआरटी Sanskrit - Shemushi Class 10
पाठ 4 शिशुलालनम्
अभ्यासः | Q 4. (क) | पृष्ठ ३७

संबंधित प्रश्‍न

 कुशलवौ कम् उपसृत्य प्रणमतः?


 तपोवनवासिनः कुशस्य मातरं कंन नाम्ना आह्वयन्ति?


केन सम्बन्धन वाल्मीकि: लवकुशयो: गुरुः


 रामाय कुशलवयोः कण्ठाश्लेषस्य स्पर्शः कीदृशः आसीत्?


बालभावात् हिमकरः कुत्र विराजते? 


कुशलवयोः मातरं वाल्मीकि: केन नाम्ना आह्वयति?


यथानिर्देशम् उत्तरत-

‘वयसस्तु न किञ्चिदन्तरम्’-अत्र ‘आयुषः’ इत्यर्थे किं पदं प्रयुक्तम्?


अधोलिखितानि वाक्यानि कः कं प्रति कथयति-

  कः कम्‌
सव्यवधानं च चारित्रयलोपाय। ______ ______

अधोलिखितानि वाक्यानि कः कं प्रति कथयति-

  कः कम्‌
वयस्य! अपूर्व खलु नामधेयम्‌। ______ ______

विशेषण-विशेष्यपदानि योजयत-

  विशेषण पदानि   विशेष्य पदानि
  यथा-विशेषण पदानि श्लाघ्या   कथा
(1) उदात्तरम्य:  (क) समुदाचारः
(2) अतिरदीर्घ: (ख) स्पर्श:
(3) समरूप:  (ग) कुशलबयो:
(4)  हृदयग्राही  (घ) प्रवास:
(5)  कुमारयो: (ङ) कुदु॒म्बवृत्तान्त

अधोलिखितपदेषु सन्धि कुरुत-

द्वयोः + अपि - ______


अधोलिखितपदेषु सन्धि कुरुत-

कः + अत्र – ______


अधोलिखितपदेषु सन्धि कुरुत-

अनभिज्ञः + अहम् – ______


अधोलिखितपदेषु सन्धि कुरुत-

इति + आत्मानम् – ______


अधोलिखितपदेषु विच्छेदं कुरुत-

समानाभिजनौ – ______


अधोलिखितपदेषु विच्छेदं कुरुत-

खल्वेतत् – ______


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×