Advertisements
Advertisements
प्रश्न
यथानिर्देशम् उत्तरत-
जानाम्यहं तस्य नामधेयम्’ अस्मिन् वाक्ये कर्तृपदं किम्?
उत्तर
अहम्।
APPEARS IN
संबंधित प्रश्न
कुशलवौ कम् उपसृत्य प्रणमतः?
वयोऽनुरोधात् कः लालनीयः भवति?
केन सम्बन्धन वाल्मीकि: लवकुशयो: गुरुः
कुत्र लवकुशायाः पितुः नाम न व्यवाहियत?
रामः लवकुशौ कुत्र उपवेशयितुम् कथयति?
कुशलवयोः वंशस्य कर्ता क?
यथानिर्देशम् उत्तरत-
विदूषकः (उपसृत्य) ‘आज्ञापयतु भवान्!’ अत्र ‘भवान्’ इति पद कस्मै प्रयुक्तम्?
यथानिर्देशम् उत्तरत-
‘वयसस्तु न किञ्चिदन्तरम्’-अत्र ‘आयुषः’ इत्यर्थे किं पदं प्रयुक्तम्?
अधोलिखितानि वाक्यानि कः कं प्रति कथयति-
कः | कम् | |
तस्या द्वे नाम्तनी। | ______ | ______ |
विशेषण-विशेष्यपदानि योजयत-
विशेषण पदानि | विशेष्य पदानि | ||
यथा-विशेषण पदानि श्लाघ्या | कथा | ||
(1) | उदात्तरम्य: | (क) | समुदाचारः |
(2) | अतिरदीर्घ: | (ख) | स्पर्श: |
(3) | समरूप: | (ग) | कुशलबयो: |
(4) | हृदयग्राही | (घ) | प्रवास: |
(5) | कुमारयो: | (ङ) | कुदु॒म्बवृत्तान्त |
अधोलिखितपदेषु सन्धि कुरुत-
द्वयोः + अपि - ______
अधोलिखितपदेषु सन्धि कुरुत-
द्वौ + अपि – ______
अधोलिखितपदेषु सन्धि कुरुत-
कः + अत्र – ______
अधोलिखितपदेषु सन्धि कुरुत-
अनभिज्ञः + अहम् – ______
अधोलिखितपदेषु विच्छेदं कुरुत-
अहमप्येतयोः – ______