हिंदी

रेखाङ्कितेषु पदेषु विभक्तिं तत्कारणं च उदाहरणानुसार निर्दिशत- विभक्तिःतत्कारणम्य था- राजन! अलम्‌ अतिदाक्षिण्येन।____________राम: लवकुशौ आसनार्धम्‌ उपवेशयति।____________ - Sanskrit

Advertisements
Advertisements

प्रश्न

रेखाङ्कितेषु पदेषु विभक्तिं तत्कारणं च उदाहरणानुसार निर्दिशत-

  विभक्तिः तत्कारणम्
यथा- राजन! अलम्‌ अतिदाक्षिण्येन ______ ______
राम: लवकुशौ आसनार्धम्‌ उपवेशयति। ______ ______
घिड्‌ माम्‌ एवं भूतम्‌। ______ ______
अड्डूब्यवहितम्‌ अध्यास्यतां सिंहासनम्‌ ______ ______
अलम्‌ अतिविस्तरेण ______ ______
रामम्‌ उपसृत्य प्रणम्य चा। ______ ______
रिक्त स्थान भरें

उत्तर

  विभक्तिः तत्कारणम्
यथा- राजन! अलम्‌ अतिदाक्षिण्येन तृतीया 'अलम्' योगे
राम: लवकुशौ आसनार्धम्‌ उपवेशयति। द्वितीया उपवेशयति
घिड्‌ माम्‌ एवं भूतम्‌। द्वितीया धिङ् (धिक्)
अड्डूब्यवहितम्‌ अध्यास्यतां सिंहासनम्‌ द्वितीया अध्यास्यताम्
अलम्‌ अतिविस्तरेण तृतीया अलम्
रामम्‌ उपसृत्य प्रणम्य चा। द्वितीया उपसृत्य
shaalaa.com
शिशुलालनम्
  क्या इस प्रश्न या उत्तर में कोई त्रुटि है?
अध्याय 4: शिशुलालनम् - अभ्यासः [पृष्ठ ३७]

APPEARS IN

एनसीईआरटी Sanskrit - Shemushi Class 10
अध्याय 4 शिशुलालनम्
अभ्यासः | Q 3 | पृष्ठ ३७

संबंधित प्रश्न

केन सम्बन्धन वाल्मीकि: लवकुशयो: गुरुः


 कुत्र लवकुशायाः पितुः नाम न व्यवाहियत?


रामः लवकुशौ कुत्र उपवेशयितुम् कथयति?


 यथानिर्देशम् उत्तरत-

विदूषकः (उपसृत्य) ‘आज्ञापयतु भवान्!’ अत्र ‘भवान्’ इति पद कस्मै प्रयुक्तम्?


यथानिर्देशम् उत्तरत-

‘तस्मादडू-व्यवहितम् अध्यास्याताम् सिंहासनम्’-अत्र क्रियापदं किम्?


अधोलिखितानि वाक्यानि कः कं प्रति कथयति-

  कः कम्‌
सव्यवधानं च चारित्रयलोपाय। ______ ______

अधोलिखितानि वाक्यानि कः कं प्रति कथयति-

  कः कम्‌
किं कुपिता एवं भणति, उत प्रकृतिस्था? ______ ______

अधोलिखितानि वाक्यानि कः कं प्रति कथयति-

  कः कम्‌
जानाम्यहं तस्य नामधेयम्‌। ______ ______

मञ्जूषातः पर्यायद्वयं चित्वा पदानां समक्षं लिखत-

शिव:, शिष्टाचार:, शशिः, चन्द्रशेखर:, सुतः, डदानीम्‌, अधुना, पुत्र:, सूर्य:, सवाचार:, निशाकरः, भानु: 

 

(क) हिमकरः ______ ______
(ख) सम्प्रति ______ ______
(ग) समुदाचारः ______ ______
(घ) पशुपति: ______ ______
(ड) तनय: ______ ______
(च) सहस्रदीधिति: ______ ______

विशेषण-विशेष्यपदानि योजयत-

  विशेषण पदानि   विशेष्य पदानि
  यथा-विशेषण पदानि श्लाघ्या   कथा
(1) उदात्तरम्य:  (क) समुदाचारः
(2) अतिरदीर्घ: (ख) स्पर्श:
(3) समरूप:  (ग) कुशलबयो:
(4)  हृदयग्राही  (घ) प्रवास:
(5)  कुमारयो: (ङ) कुदु॒म्बवृत्तान्त

अधोलिखितपदेषु सन्धि कुरुत-

द्वयोः + अपि - ______


अधोलिखितपदेषु सन्धि कुरुत-

द्वौ + अपि – ______


अधोलिखितपदेषु सन्धि कुरुत-

कः + अत्र – ______


अधोलिखितपदेषु सन्धि कुरुत-

अनभिज्ञः + अहम् – ______


अधोलिखितपदेषु सन्धि कुरुत-

इति + आत्मानम् – ______


अधोलिखितपदेषु विच्छेदं कुरुत-

 अहमप्येतयोः – ______


अधोलिखितपदेषु विच्छेदं कुरुत-

वयोऽनुरोधात् – ______


अधोलिखितपदेषु विच्छेदं कुरुत-

समानाभिजनौ – ______


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×