Advertisements
Advertisements
प्रश्न
रेखाङ्कितेषु पदेषु विभक्तिं तत्कारणं च उदाहरणानुसार निर्दिशत-
विभक्तिः | तत्कारणम् | |
यथा- राजन! अलम् अतिदाक्षिण्येन। | ______ | ______ |
राम: लवकुशौ आसनार्धम् उपवेशयति। | ______ | ______ |
घिड् माम् एवं भूतम्। | ______ | ______ |
अड्डूब्यवहितम् अध्यास्यतां सिंहासनम्॥ | ______ | ______ |
अलम् अतिविस्तरेण। | ______ | ______ |
रामम् उपसृत्य प्रणम्य चा। | ______ | ______ |
उत्तर
विभक्तिः | तत्कारणम् | |
यथा- राजन! अलम् अतिदाक्षिण्येन। | तृतीया | 'अलम्' योगे |
राम: लवकुशौ आसनार्धम् उपवेशयति। | द्वितीया | उपवेशयति |
घिड् माम् एवं भूतम्। | द्वितीया | धिङ् (धिक्) |
अड्डूब्यवहितम् अध्यास्यतां सिंहासनम्॥ | द्वितीया | अध्यास्यताम् |
अलम् अतिविस्तरेण। | तृतीया | अलम् |
रामम् उपसृत्य प्रणम्य चा। | द्वितीया | उपसृत्य |
APPEARS IN
संबंधित प्रश्न
केन सम्बन्धन वाल्मीकि: लवकुशयो: गुरुः
कुत्र लवकुशायाः पितुः नाम न व्यवाहियत?
रामः लवकुशौ कुत्र उपवेशयितुम् कथयति?
यथानिर्देशम् उत्तरत-
विदूषकः (उपसृत्य) ‘आज्ञापयतु भवान्!’ अत्र ‘भवान्’ इति पद कस्मै प्रयुक्तम्?
यथानिर्देशम् उत्तरत-
‘तस्मादडू-व्यवहितम् अध्यास्याताम् सिंहासनम्’-अत्र क्रियापदं किम्?
अधोलिखितानि वाक्यानि कः कं प्रति कथयति-
कः | कम् | |
सव्यवधानं च चारित्रयलोपाय। | ______ | ______ |
अधोलिखितानि वाक्यानि कः कं प्रति कथयति-
कः | कम् | |
किं कुपिता एवं भणति, उत प्रकृतिस्था? | ______ | ______ |
अधोलिखितानि वाक्यानि कः कं प्रति कथयति-
कः | कम् | |
जानाम्यहं तस्य नामधेयम्। | ______ | ______ |
मञ्जूषातः पर्यायद्वयं चित्वा पदानां समक्षं लिखत-
शिव:, शिष्टाचार:, शशिः, चन्द्रशेखर:, सुतः, डदानीम्, अधुना, पुत्र:, सूर्य:, सवाचार:, निशाकरः, भानु: |
(क) | हिमकरः | ______ | ______ |
(ख) | सम्प्रति | ______ | ______ |
(ग) | समुदाचारः | ______ | ______ |
(घ) | पशुपति: | ______ | ______ |
(ड) | तनय: | ______ | ______ |
(च) | सहस्रदीधिति: | ______ | ______ |
विशेषण-विशेष्यपदानि योजयत-
विशेषण पदानि | विशेष्य पदानि | ||
यथा-विशेषण पदानि श्लाघ्या | कथा | ||
(1) | उदात्तरम्य: | (क) | समुदाचारः |
(2) | अतिरदीर्घ: | (ख) | स्पर्श: |
(3) | समरूप: | (ग) | कुशलबयो: |
(4) | हृदयग्राही | (घ) | प्रवास: |
(5) | कुमारयो: | (ङ) | कुदु॒म्बवृत्तान्त |
अधोलिखितपदेषु सन्धि कुरुत-
द्वयोः + अपि - ______
अधोलिखितपदेषु सन्धि कुरुत-
द्वौ + अपि – ______
अधोलिखितपदेषु सन्धि कुरुत-
कः + अत्र – ______
अधोलिखितपदेषु सन्धि कुरुत-
अनभिज्ञः + अहम् – ______
अधोलिखितपदेषु सन्धि कुरुत-
इति + आत्मानम् – ______
अधोलिखितपदेषु विच्छेदं कुरुत-
अहमप्येतयोः – ______
अधोलिखितपदेषु विच्छेदं कुरुत-
वयोऽनुरोधात् – ______
अधोलिखितपदेषु विच्छेदं कुरुत-
समानाभिजनौ – ______