Advertisements
Advertisements
प्रश्न
अधोलिखितपदेषु सन्धि कुरुत-
इति + आत्मानम् – ______
उत्तर
इति + आत्मानम् – इत्यात्मानम्
APPEARS IN
संबंधित प्रश्न
कुशलवौ कम् उपसृत्य प्रणमतः?
केन सम्बन्धन वाल्मीकि: लवकुशयो: गुरुः
कुत्र लवकुशायाः पितुः नाम न व्यवाहियत?
रामः लवकुशौ कुत्र उपवेशयितुम् कथयति?
यथानिर्देशम् उत्तरत-
विदूषकः (उपसृत्य) ‘आज्ञापयतु भवान्!’ अत्र ‘भवान्’ इति पद कस्मै प्रयुक्तम्?
यथानिर्देशम् उत्तरत-
‘तस्मादडू-व्यवहितम् अध्यास्याताम् सिंहासनम्’-अत्र क्रियापदं किम्?
यथानिर्देशम् उत्तरत-
‘वयसस्तु न किञ्चिदन्तरम्’-अत्र ‘आयुषः’ इत्यर्थे किं पदं प्रयुक्तम्?
अधोलिखितानि वाक्यानि कः कं प्रति कथयति-
कः | कम् | |
सव्यवधानं च चारित्रयलोपाय। | ______ | ______ |
अधोलिखितानि वाक्यानि कः कं प्रति कथयति-
कः | कम् | |
किं कुपिता एवं भणति, उत प्रकृतिस्था? | ______ | ______ |
अधोलिखितानि वाक्यानि कः कं प्रति कथयति-
कः | कम् | |
तस्या द्वे नाम्तनी। | ______ | ______ |
अधोलिखितानि वाक्यानि कः कं प्रति कथयति-
कः | कम् | |
वयस्य! अपूर्व खलु नामधेयम्। | ______ | ______ |
मञ्जूषातः पर्यायद्वयं चित्वा पदानां समक्षं लिखत-
शिव:, शिष्टाचार:, शशिः, चन्द्रशेखर:, सुतः, डदानीम्, अधुना, पुत्र:, सूर्य:, सवाचार:, निशाकरः, भानु: |
(क) | हिमकरः | ______ | ______ |
(ख) | सम्प्रति | ______ | ______ |
(ग) | समुदाचारः | ______ | ______ |
(घ) | पशुपति: | ______ | ______ |
(ड) | तनय: | ______ | ______ |
(च) | सहस्रदीधिति: | ______ | ______ |
अधोलिखितपदेषु सन्धि कुरुत-
द्वयोः + अपि - ______
अधोलिखितपदेषु सन्धि कुरुत-
अनभिज्ञः + अहम् – ______
अधोलिखितपदेषु विच्छेदं कुरुत-
समानाभिजनौ – ______
अधोलिखितपदेषु विच्छेदं कुरुत-
खल्वेतत् – ______