हिंदी

अधोलिखितपदेषु सन्धि कुरुत- इति + आत्मानम् – ______ - Sanskrit

Advertisements
Advertisements

प्रश्न

अधोलिखितपदेषु सन्धि कुरुत-

इति + आत्मानम् – ______

रिक्त स्थान भरें

उत्तर

इति + आत्मानम् – इत्यात्मानम्

shaalaa.com
शिशुलालनम्
  क्या इस प्रश्न या उत्तर में कोई त्रुटि है?
अध्याय 4: शिशुलालनम् - अभ्यासः [पृष्ठ ३८]

APPEARS IN

एनसीईआरटी Sanskrit - Shemushi Class 10
अध्याय 4 शिशुलालनम्
अभ्यासः | Q 7. (क) (ङ) | पृष्ठ ३८

संबंधित प्रश्न

 कुशलवौ कम् उपसृत्य प्रणमतः?


केन सम्बन्धन वाल्मीकि: लवकुशयो: गुरुः


 कुत्र लवकुशायाः पितुः नाम न व्यवाहियत?


रामः लवकुशौ कुत्र उपवेशयितुम् कथयति?


 यथानिर्देशम् उत्तरत-

विदूषकः (उपसृत्य) ‘आज्ञापयतु भवान्!’ अत्र ‘भवान्’ इति पद कस्मै प्रयुक्तम्?


यथानिर्देशम् उत्तरत-

‘तस्मादडू-व्यवहितम् अध्यास्याताम् सिंहासनम्’-अत्र क्रियापदं किम्?


यथानिर्देशम् उत्तरत-

‘वयसस्तु न किञ्चिदन्तरम्’-अत्र ‘आयुषः’ इत्यर्थे किं पदं प्रयुक्तम्?


अधोलिखितानि वाक्यानि कः कं प्रति कथयति-

  कः कम्‌
सव्यवधानं च चारित्रयलोपाय। ______ ______

अधोलिखितानि वाक्यानि कः कं प्रति कथयति-

  कः कम्‌
किं कुपिता एवं भणति, उत प्रकृतिस्था? ______ ______

अधोलिखितानि वाक्यानि कः कं प्रति कथयति-

  कः कम्‌
तस्या द्वे नाम्तनी। ______ ______

अधोलिखितानि वाक्यानि कः कं प्रति कथयति-

  कः कम्‌
वयस्य! अपूर्व खलु नामधेयम्‌। ______ ______

मञ्जूषातः पर्यायद्वयं चित्वा पदानां समक्षं लिखत-

शिव:, शिष्टाचार:, शशिः, चन्द्रशेखर:, सुतः, डदानीम्‌, अधुना, पुत्र:, सूर्य:, सवाचार:, निशाकरः, भानु: 

 

(क) हिमकरः ______ ______
(ख) सम्प्रति ______ ______
(ग) समुदाचारः ______ ______
(घ) पशुपति: ______ ______
(ड) तनय: ______ ______
(च) सहस्रदीधिति: ______ ______

अधोलिखितपदेषु सन्धि कुरुत-

द्वयोः + अपि - ______


अधोलिखितपदेषु सन्धि कुरुत-

अनभिज्ञः + अहम् – ______


अधोलिखितपदेषु विच्छेदं कुरुत-

समानाभिजनौ – ______


अधोलिखितपदेषु विच्छेदं कुरुत-

खल्वेतत् – ______


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×