हिंदी

अधोलिखितानि वाक्यानि कः कं प्रति कथयति- कः कम्‌ तस्या द्वे नाम्तनी। ______ ______ - Sanskrit

Advertisements
Advertisements

प्रश्न

अधोलिखितानि वाक्यानि कः कं प्रति कथयति-

  कः कम्‌
तस्या द्वे नाम्तनी। ______ ______
रिक्त स्थान भरें

उत्तर

  कः कम्‌
तस्या द्वे नाम्तनी। लव: विदूषकम्‌
shaalaa.com
शिशुलालनम्
  क्या इस प्रश्न या उत्तर में कोई त्रुटि है?
अध्याय 4: शिशुलालनम् - अभ्यासः [पृष्ठ ३७]

APPEARS IN

एनसीईआरटी Sanskrit - Shemushi Class 10
अध्याय 4 शिशुलालनम्
अभ्यासः | Q 5. (घ) | पृष्ठ ३७

संबंधित प्रश्न

वयोऽनुरोधात् कः लालनीयः भवति?


केन सम्बन्धन वाल्मीकि: लवकुशयो: गुरुः


 कुत्र लवकुशायाः पितुः नाम न व्यवाहियत?


 रामाय कुशलवयोः कण्ठाश्लेषस्य स्पर्शः कीदृशः आसीत्?


बालभावात् हिमकरः कुत्र विराजते? 


कुशलवयोः वंशस्य कर्ता क?


कुशलवयोः मातरं वाल्मीकि: केन नाम्ना आह्वयति?


रेखाङ्कितेषु पदेषु विभक्तिं तत्कारणं च उदाहरणानुसार निर्दिशत-

  विभक्तिः तत्कारणम्
यथा- राजन! अलम्‌ अतिदाक्षिण्येन ______ ______
राम: लवकुशौ आसनार्धम्‌ उपवेशयति। ______ ______
घिड्‌ माम्‌ एवं भूतम्‌। ______ ______
अड्डूब्यवहितम्‌ अध्यास्यतां सिंहासनम्‌ ______ ______
अलम्‌ अतिविस्तरेण ______ ______
रामम्‌ उपसृत्य प्रणम्य चा। ______ ______

यथानिर्देशम् उत्तरत-

जानाम्यहं तस्य नामधेयम्’ अस्मिन् वाक्ये कर्तृपदं किम्?


यथानिर्देशम् उत्तरत-

‘किं कुपिता एवं भणति उत प्रकृतिस्था’-अस्मात् वाक्यात् ‘हर्षिता’ इति पदस्य विपरीतार्थकपदं चित्वा लिखत।


यथानिर्देशम् उत्तरत-

‘तस्मादडू-व्यवहितम् अध्यास्याताम् सिंहासनम्’-अत्र क्रियापदं किम्?


विशेषण-विशेष्यपदानि योजयत-

  विशेषण पदानि   विशेष्य पदानि
  यथा-विशेषण पदानि श्लाघ्या   कथा
(1) उदात्तरम्य:  (क) समुदाचारः
(2) अतिरदीर्घ: (ख) स्पर्श:
(3) समरूप:  (ग) कुशलबयो:
(4)  हृदयग्राही  (घ) प्रवास:
(5)  कुमारयो: (ङ) कुदु॒म्बवृत्तान्त

अधोलिखितपदेषु सन्धि कुरुत-

द्वयोः + अपि - ______


अधोलिखितपदेषु सन्धि कुरुत-

इति + आत्मानम् – ______


अधोलिखितपदेषु विच्छेदं कुरुत-

 अहमप्येतयोः – ______


अधोलिखितपदेषु विच्छेदं कुरुत-

वयोऽनुरोधात् – ______


अधोलिखितं नाट्यांश पठित्वा प्रदत्तप्रश्नानाम्‌ उत्तराणि संस्कृतेन लिखत।

रामः

अहो! उदात्तरम्यः समुदाचारः। किं नामधेयो भवतोर्गुरुः?

लवः

ननु भगवान्‌ वाल्मीकिः।

रामः

केन सम्बन्धेन?

लवः

उपनयनोपदेशेन।

रामः

अहमत्रभवतो: जनकं नामतो वेदितुमिच्छामि।

लवः

न हि जानाम्यस्य नामधेयम्‌। न कश्चिदस्मिन् तपोवने तस्य नाम व्यवहरति।

रामः

अहो माहात्म्यम्‌।

कुशः

जानाम्यहं तस्य नामधेयम्‌।

रामः

कथ्यताम्‌।

कुशः

निरनुक्रोशो नाम।

रामः

वयस्य, अपूर्वं खलु नामधेयम्‌।

विदूषकः

(विचिन्त्य) एवं तावत्‌ पृच्छामि। निरनुक्रोश इति क एवं भणति?

कुशः

अम्बा।

(i) एकपदेन उत्तरत। (केवलं प्रश्नद्वयम्)      1

(क) लवस्य गुरोः नाम किम्‌?

(ख) लवकुशयो: गुरो: नाम कः पृच्छति?

(ग) लवस्य पितु: नाम क: जानाति?

(ii) पूर्णवाक्येन उत्तरत। (केवलं प्रश्नद्वयम्)     2

(क) वाल्मीकि: केन सम्बन्धेन लवकुशयो: गुरु: अस्ति?

(ख) कुशः स्वपितु: नाम किम्‌ ज्ञापयति?

(ग) क: लवकुशयो: जनकस्य नाम वेदितुम्‌ इच्छति?

(iii) निर्देशानुसारम्‌ उत्तरत। (केवलं प्रश्नद्वयम्)      2

(क) 'वाल्मीकि:' इति पदस्य विशेषणपदं किम्‌?

(ख) 'जानामि' इति पदस्य कर्तृपदं किम्‌?

(ग) 'माता' इति पदस्य पर्यायपदं किं प्रयुक्तम्‌?


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×