मराठी

अधोलिखितानि वाक्यानि कः कं प्रति कथयति- कः कम्‌ तस्या द्वे नाम्तनी। ______ ______ - Sanskrit

Advertisements
Advertisements

प्रश्न

अधोलिखितानि वाक्यानि कः कं प्रति कथयति-

  कः कम्‌
तस्या द्वे नाम्तनी। ______ ______
रिकाम्या जागा भरा

उत्तर

  कः कम्‌
तस्या द्वे नाम्तनी। लव: विदूषकम्‌
shaalaa.com
शिशुलालनम्
  या प्रश्नात किंवा उत्तरात काही त्रुटी आहे का?
पाठ 4: शिशुलालनम् - अभ्यासः [पृष्ठ ३७]

APPEARS IN

एनसीईआरटी Sanskrit - Shemushi Class 10
पाठ 4 शिशुलालनम्
अभ्यासः | Q 5. (घ) | पृष्ठ ३७

संबंधित प्रश्‍न

 तपोवनवासिनः कुशस्य मातरं कंन नाम्ना आह्वयन्ति?


वयोऽनुरोधात् कः लालनीयः भवति?


केन सम्बन्धन वाल्मीकि: लवकुशयो: गुरुः


 रामाय कुशलवयोः कण्ठाश्लेषस्य स्पर्शः कीदृशः आसीत्?


रामः लवकुशौ कुत्र उपवेशयितुम् कथयति?


बालभावात् हिमकरः कुत्र विराजते? 


कुशलवयोः मातरं वाल्मीकि: केन नाम्ना आह्वयति?


रेखाङ्कितेषु पदेषु विभक्तिं तत्कारणं च उदाहरणानुसार निर्दिशत-

  विभक्तिः तत्कारणम्
यथा- राजन! अलम्‌ अतिदाक्षिण्येन ______ ______
राम: लवकुशौ आसनार्धम्‌ उपवेशयति। ______ ______
घिड्‌ माम्‌ एवं भूतम्‌। ______ ______
अड्डूब्यवहितम्‌ अध्यास्यतां सिंहासनम्‌ ______ ______
अलम्‌ अतिविस्तरेण ______ ______
रामम्‌ उपसृत्य प्रणम्य चा। ______ ______

 यथानिर्देशम् उत्तरत-

विदूषकः (उपसृत्य) ‘आज्ञापयतु भवान्!’ अत्र ‘भवान्’ इति पद कस्मै प्रयुक्तम्?


यथानिर्देशम् उत्तरत-

‘तस्मादडू-व्यवहितम् अध्यास्याताम् सिंहासनम्’-अत्र क्रियापदं किम्?


अधोलिखितानि वाक्यानि कः कं प्रति कथयति-

  कः कम्‌
सव्यवधानं च चारित्रयलोपाय। ______ ______

अधोलिखितानि वाक्यानि कः कं प्रति कथयति-

  कः कम्‌
किं कुपिता एवं भणति, उत प्रकृतिस्था? ______ ______

अधोलिखितपदेषु सन्धि कुरुत-

द्वौ + अपि – ______


अधोलिखितपदेषु सन्धि कुरुत-

अनभिज्ञः + अहम् – ______


अधोलिखितपदेषु विच्छेदं कुरुत-

वयोऽनुरोधात् – ______


अधोलिखितं नाट्यांश पठित्वा प्रदत्तप्रश्नानाम्‌ उत्तराणि संस्कृतेन लिखत।

रामः

अहो! उदात्तरम्यः समुदाचारः। किं नामधेयो भवतोर्गुरुः?

लवः

ननु भगवान्‌ वाल्मीकिः।

रामः

केन सम्बन्धेन?

लवः

उपनयनोपदेशेन।

रामः

अहमत्रभवतो: जनकं नामतो वेदितुमिच्छामि।

लवः

न हि जानाम्यस्य नामधेयम्‌। न कश्चिदस्मिन् तपोवने तस्य नाम व्यवहरति।

रामः

अहो माहात्म्यम्‌।

कुशः

जानाम्यहं तस्य नामधेयम्‌।

रामः

कथ्यताम्‌।

कुशः

निरनुक्रोशो नाम।

रामः

वयस्य, अपूर्वं खलु नामधेयम्‌।

विदूषकः

(विचिन्त्य) एवं तावत्‌ पृच्छामि। निरनुक्रोश इति क एवं भणति?

कुशः

अम्बा।

(i) एकपदेन उत्तरत। (केवलं प्रश्नद्वयम्)      1

(क) लवस्य गुरोः नाम किम्‌?

(ख) लवकुशयो: गुरो: नाम कः पृच्छति?

(ग) लवस्य पितु: नाम क: जानाति?

(ii) पूर्णवाक्येन उत्तरत। (केवलं प्रश्नद्वयम्)     2

(क) वाल्मीकि: केन सम्बन्धेन लवकुशयो: गुरु: अस्ति?

(ख) कुशः स्वपितु: नाम किम्‌ ज्ञापयति?

(ग) क: लवकुशयो: जनकस्य नाम वेदितुम्‌ इच्छति?

(iii) निर्देशानुसारम्‌ उत्तरत। (केवलं प्रश्नद्वयम्)      2

(क) 'वाल्मीकि:' इति पदस्य विशेषणपदं किम्‌?

(ख) 'जानामि' इति पदस्य कर्तृपदं किम्‌?

(ग) 'माता' इति पदस्य पर्यायपदं किं प्रयुक्तम्‌?


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×